SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shet Kailassagarsuri Gyanmandie दन्वयासिद्धेयंतिरेकानिश्चयाच्च । तत एव नान्यथानुपपत्तिः, प्रत्यभिज्ञानादेः संतानाभावेऽसंभवनियमनिश्चयायोगात् , तत्रैकद्रव्यप्रत्यासत्तरेव ततः प्रसिद्धेविरुद्धत्वनिर्णयात् । ततो न संतानोस्ति स्वभावत एवासंकीर्णाः संतानान्तरैरिति सूक्तम् । ॥४३॥ स्यान्मतम् कर्मफलसम्बन्धादिनिवन्धनमित्यनन्तरमिति वचनमिति शेषः । आरचितमित्युक्तमित्यर्थः । कः श्रद्दधीतेति | एकद्रव्यातिरिकासु तासु प्रमाणाप्रसरादित्यर्थः ॥ ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् ? । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः॥४४॥ ___संतानिभ्योऽनन्यः संतानः, अन्यथात्मनो नामान्तरकरणात्-आत्मा संतान इति, सुखादिपरिणामेभ्यो भिन्नस्य वस्तुनो व्यापकस्यात्मत्वादर्थभेदाभावात् । तथा नामान्तरकरणे च नित्यानित्यविकल्पानुपपत्तेर्नान्यः संतानो वास्तवः स्यात् । नित्यविकल्पे तस्य संतानिब्यापकत्वाभावोऽनेकस्वभावेन तव्यापकत्वे तस्य नित्यैकरूपत्वविरोधात् एकस्वभावेन तव्यापकत्वे संतानिनामेकरूपत्वापत्तेः कुतः संतानः अनेकव्यापिनः क्रमशः संतानत्वात् । तदनित्ये विकल्पेऽपि न संतानः, संतानिवद्भेदादेकप्रत्यवमर्शाविषयत्वात् , अपि तु संवृत्याऽन्येष्वनन्यव्यवहारात् , अनन्य इति शब्दविकल्पलक्षणत्वादेकत्वमुपचरितमिति । अन्येष्वनन्यशब्दोयं संवृतिः सौगतैरभिधीयते संतानः । सोपि कथं मृषा न स्यात् । अस्तु व्यलीकोऽयं व्यवहारस्तथेष्टत्वादिति चेत्तर्हि व्यलीकव्यवहारेपि विशेषानुपपत्तेः संबन्धनियमाभावस्तदवस्थः, सकलसंतानिनां साङ्कर्यस्यापरिहृतत्वात् , उपचरितेनैकसंतानेन केषांचिदेव स्वेष्टसंतानिनां व्याप्तेर्नियमयितुमशक्तेः । यदि तु मुख्यार्थ एव संतानः स्यात्तदा न संवृतिः । संवृतिरेव संतानस्तथोपचारादिति चेत्, न, तस्य मुख्यप्रयोजनत्वविरोधात् । मुख्यप्रयोजनश्चार्य, प्रत्यभिज्ञानादेर्मुख्यस्य कार्यस्य करणात् । उपचारस्तु नर्ते [न ऋते] मुख्यात् । यथाग्निर्माणवकः । इति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy