SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री (१०६-१-१०) कार्यस्वभावप्रतिबद्धव्यायभावस्योपलम्भादन्यत्र तादृगनुमानसहस्रेऽप्यनाश्वासप्रसङ्गादित्यर्थः । दुर्लभवि- परिच्छेदः विवरणम् ॥ नियमतायां विशिष्टनिश्चयदौर्लभ्येऽकाष्टजातीयादपि वद्विजातीयदर्शनादित्यर्थः, कथमिव निर्णीयेतेति (१०६-१-१२) अव प्रथमः॥ द्विजातीयादपि धूमजातीयसम्भावनादित्यर्थः, वृक्षः शिंशपात्वादिति इत्यपि कथमिव निर्णयेतेति योजनीयम् । लतेति ॥११५॥ (१०६-१-१३) चूतादेव॒क्षत्वव्यभिचारित्वेन तजातीयतया शिंशपायामपि वृक्षत्वव्यभिचारसंशयसम्भवादित्यर्थः 'अदृष्टेति' अदृष्टे वस्तुन्येकान्ततः संशयवादिना सौगतानामित्यर्थः । सोऽपि प्रतितेरपलापकः (१०६-२-२) सोऽपि सौगतः प्रतीयमा४ नापह्नवकारी, कार्यस्येति कार्यस्य वह्वयादेः, ताहशतया वह्नित्वादिनैकजातीयतया, प्रतीयमानस्यापि ज्ञायमानस्यापि,18 कारणविशेषस्य काष्ठादेः, अतिवृत्तेरतिक्रमस्य, दर्शनात्, ननु काष्ठादिजन्यतावच्छेदकतया वह्नौ वैजात्यं कल्पयिष्यते तदवच्छिन्नादेव कारणविशेषोऽनुमास्यत इत्येवं न प्रतीत्यपलापो विशेषापरिज्ञानं तु पुरुषदोषो न तु वस्तुदोष इति नानुपपत्तिरिति मनसि कृत्याह भाष्यकृत् यत्नत इत्यादि, यत्नतः परीक्षितं (१०६-२-३) सूक्ष्मेक्षिकया विशेषे पर्यवसायितम् , कार्य कारणं नातिवर्तते (१०६-२-३) कारणव्यभिचारशङ्कास्पदं न भवतीत्यर्थः । स्तुतं प्रस्तुतमिति (१०६-२-३) असाभिः प्रकृतं त्वयाऽभीष्टत्वेन स्तुतिविषयीकृतमित्यर्थः। अनतिवृत्तिरव्यभिचारः, (१०६-२-४) उपचर्यत इति (१०६-२-११) ४ अत्यन्ततिरस्कृतवाच्यध्वनिमहिनेत्यर्थः । अनिर्वचनीयप्रभावास्पदत्वं व्यङ्गथम् , कचिदविप्रतिषेधादिति सुषुप्त्यादौ निराकृत&| वाचोऽविगानेनोपलम्भादित्यर्थः । पुनः स्मर्येतेति (१०७-१-२) इच्छानुभवस्येच्छास्मृतौ हेतुत्वादित्यर्थः। नच सर्यते सुप्तो त्थितेन तस्मात्सुषुप्तावनाकृतवचनहेतुः प्रतिसंविदिताकारेच्छा नास्तीति भावः । तीज्ञातनष्टा सा तदा भविष्यतीत्याशङ्कते- | ॥११५ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy