________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
निराकृतवाचो विप्रतिषेध इति चेत् , नायं नियमोस्ति | तदभ्युपगमे को दोष इति चेत्, नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । न हि सुषुप्तौ गोत्रस्खलनादौ वाख्याहारादिहेतुरिच्छास्ति । प्रतिसंविदिताकारेच्छा तदा संभवन्ती पुनः स्मर्येत वाञ्छान्तरवत् । न ह्यप्रतिसंविदिताकारेच्छा संभवति या पश्चान्न स्मयते । पूर्वकालभाविनीच्छा तदा वागादिप्रवृत्तिहेतुरप्रतिसंविदिताकाराऽनुमेया सम्भवत्येवेति चेत् , किं पुनस्तदनुमानम् ? विवादाध्यासिता वागादिप्रवृत्तिरिच्छापूर्विका, वागादिप्रवृत्तित्वात्, प्रसिद्धेच्छापूर्वकवागादिप्रवृत्तिवदिति चेत् , न, हेतोरप्रयोजकत्वात् । यथाभूतस्य हि जाग्रतोऽनन्यमनसो वा वागादिप्रवृत्तिरिच्छापूर्विकाप्रतिपन्ना देशान्तरे कालान्तरे च तथाभूतस्यैव तत्प्रवृत्तिरिच्छापूर्विका साधयितुं शक्या, न पुनरन्यादृशा, अतिप्रसगात्। न च सुषुप्तस्यान्यमनस्कस्य वा तत्प्रवृत्तिरिच्छापूर्वकत्वेन व्याप्तावगता, तदवगतेरसंभवात् । सा हि स्वसन्ताने तावन्न संभवति, सुषुप्त्यादिविरोधात् । सुषुप्तोऽन्यमनस्कश्च प्रवृत्तिमिच्छापूर्विकामवगच्छति (स्वपिति) चेति व्याहतमेतत् । पश्चादुत्थितोवगच्छतीति चेत्, इदमपि ताहगेव । स्वयमसुषुप्तोऽनन्यमनाश्च सुषुप्ताऽन्यमनस्कप्रवृत्तिमिच्छापूर्वकत्वेन व्याप्तामवगच्छतीति ब्रुवाणः कथमप्रतिहतवचनपथः स्वस्थैरास्थीयते ? तदानुमानात्तदवगतेरदोष इति चेत्, न, अनवस्थाप्रसङ्गात् , तदनुमानस्यापि व्याप्तिप्रतिपत्तिपुरस्सरत्वात् तद्व्याप्तेरप्यनुमानान्तरापेक्षत्वात्, सुदूरमपि गत्वा प्रत्यक्षतस्तव्याप्तिप्रतिपत्तेरघटनात् । एतेन सन्तानान्तरे तद् व्याप्तेरवगतिरपास्ता, अनुमानात्तदवगतावनवस्थानाविशेषात्, प्रत्यक्षतस्तदवगतेरसंभवाच्च । इति नानुमेया सुषुत्यादाविच्छास्ति तत्काला पूर्वकाला वा, तदनुमानस्यानुदयात् । तथा च सर्वज्ञप्रवृत्तेरिच्छापूर्वकत्वे साध्ये वक्तृत्वादेहेतोः सुषुत्यादिना व्यभिचारात्तदनियम एव । ततश्चैतन्यकरणपाटवयोरेव साधकतमत्वम् । ननु च सत्यपि चैतन्ये करणपाटवे च वचनप्रवृत्तेरदर्शनाद्विवक्षापि तत्सहकारिकारणमपेक्ष्यते एवेति चेत्, सहकारिकारणान्तरं न वै नियतमपेक्षणीयं, नक्तश्चरादेः संस्कृतचक्षुषो
For Private And Personal Use Only