________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
ACANCCCCC
ॐ4
अष्टसहस्रीमा तिर्यग विलोकयति सद्यः । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥१॥" इत्यादावेककर्तृकनिराकांक्षानेकविवरणम् ॥ क्रियाणां प्रत्येकं प्राधान्ये बहुवाक्यभेदापत्तावजां निष्कासयतः क्रमेलकागमन्यायपातात् । न चात्र नवपरिणयवध्वभिन्नकर्तृ॥६४॥
कस्वेदनाद्यनुकूल एको व्यापारोऽस्त्यनुभूयते वा, एकत्रानेकक्रियासम्बन्धघटितदीपकोदाहरणतयैवास्याभिहितत्वात् , न चात्रोत्थाप्याकाङ्क्षया तत एककर्तृकत्वसम्बन्धेन क्रियाणां परस्परमन्वयः, स्वाभाविकक्रियान्तराकासाविषयतानवच्छेदकरूपवत्त्वाच्च न क्रियात्वभङ्ग इत्युद्भावनेऽपि वाक्यभेददोष उद्धत्तुं शक्यः, विनिगमनाविरहेण प्रत्येक क्रियाप्राधान्यापत्तेस्तदवस्थत्वात् , सर्व क्रियाणामाख्यातार्थद्वारकत्र द्वयमिति न्यायेनैकस्मिन् कर्तर्यन्वयवाद एव हि तस्योद्धर्तुं शक्यत्वात् । यच्च
त्रापि निघातानुरोधादेकक्रियाया एव प्राधान्यम् , अन्यासां साधनत्वाच्चैकवाक्यत्वं “तिङतिङः" इति सूत्रयता तिङन्तानाम8/ प्येकवाक्यत्वस्वीकारात् , “एकतिङ्वाक्यम्" इत्यस्य वार्तिकस्य चैकतिविशेष्यकं वाक्यमित्यभिप्रायादिति, तन्न, निघातकृतं
प्राधान्यमपि कुत्रेति विनिगन्तुमशक्यत्वात् , चरमपठितत्वस्यापि पश्य मृगो धावतीत्यत्रैव व्यभिचारादस्यार्थस्य स्वगृहV परिभाषामात्रत्वाच्च, अन्यथा निघाते क्रियाप्राधान्यं तत्सपेच स इत्यन्योन्याश्रयस्य दुर्द्धरत्वात् , किश्च साध्यसाधनवर्तितया SI क्रिययोः परस्परमन्वयस्वीकारे पाकेन भूयत इत्यर्थे पचति भूयत इत्यादेरपि प्रसङ्गः, पठन् गच्छतीत्यर्थे पठति गच्छतीत्यादे
रपि च, मम त्वाख्यातस्य स्वार्थविधेयकशाब्दबोध एव हेतुत्वान्नायं प्रसङ्गः । किश्च धात्वर्थप्राधान्याभ्युपगमे धात्वर्थमुख्य विशेष्यकशाब्दबोधजनकसामग्या धात्वर्थ एव संख्याबोधकत्वस्वाभाव्यस्य भावस्थले दृष्टत्वात् कर्तुकर्मोक्त्यो मार्थे संख्यानन्वयप्रसङ्ग इति न किश्चिदेतत्-" शब्दसाधनिकयैव वल्गतां, द्राग जयो भवतु शब्दवेदिनाम् । अर्थसाधिमसमर्थने पुन-योग
7-25
॥६४॥
For Private And Personal Use Only