SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandir अष्टसहस्त्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥६ ॥ पूर्वकल्पनापेक्षया यागादेः फलकालपर्यन्तं स्थायित्वमेव युक्तं, यागोत्तरकाले इदानीं न यजेयमिति प्रतीतेापारकालावच्छिन्नसमवेतत्वस्यैव यागादिप्रत्यक्षहेतुत्वकल्पनेनोपपत्तेरित्युक्तिरपि प्रत्युक्ता, यज्याद्यर्थस्य लिङर्थव्यापारेऽन्वितस्यैवानुभवादार्थ्या भावनाया अप्रतिक्षेपात् । न च सर्वत्र व्यापाररूपा भावना नाख्यातस्यार्थः, किन्तु धातोरेवेति वैयाकरणमतमेव युक्तं, प्राधान्येन प्रतीयमानव्यापारस्य धात्वर्थतायाः प्रकृतिप्रन्यययोः प्रत्ययार्थप्राधान्यमिति न्यायविरुद्धत्वादिति चेत्, “अत्राहुरुद्धाहुतयोच्छलन्तो, नवीनवैयाकरणाः स्वयुक्तीः। शब्दार्थशुद्धौ वयमेव दक्षा इत्यान्तरं दर्पमिवोद्रिन्नः ॥ १॥" यत्तावदुक्तं 'प्रकृतिप्रत्यययो' रित्यादिन्यायाद् व्यापारो न धात्वर्थ इति तदयुक्तं, तस्य न्यायस्य प्रकृत्यर्थप्रकारकबोधे तदुत्तरप्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलत्वात् , स एव च न सम्भवति, पक्कवानित्यत्र पाकं कृतवानिति विवरणात् , पाकस्य कर्मकारकस्य क्तवतुप्रत्ययार्थे कर्तृकारकेऽनन्वयात् । न च “सम्बन्धमात्रमुक्तं च श्रुत्वा धात्वभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यत ॥१॥” इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयो वक्तुं शक्यः, क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वेनान्वयप्रयोजकरूपवत्वलक्षणयोग्यताविरहात , तस्मात् क्रियारूपा भावना धात्वर्थ एव, 'भूवादयो धातव' इति सूत्रे प्रभृतिप्रकारवाचकादिशब्दद्वयेन द्वन्द्वगर्भबहुव्रीहिणा भूप्रभृतयो वासदृशा धातव इत्यर्थलाभात् , क्रियावाचकत्वे सति भ्वादिगणपठितत्वस्यैव धातुलक्षणत्वपर्यवसानात् , अत्र क्रियावाचके हिरुकपृथगनानेत्यादावतिव्याप्तिवारणाय विशेष्य, वा इत्यादावव्ययेऽतिव्याप्तिवारणाय विशेषणं, वा इत्यस्य यादृशस्याव्ययमध्ये पाठस्तादृशस्यैव भ्वादिगणेऽपि पाठात् , न “च गतिगन्धनाद्यर्थनिर्देशो नियामकस्तस्यार्थानादेशनादिति" भाष्यपर्यालोचनया धातूनामनेकार्थत्वेन नियमस्या ॥६०॥ CCCX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy