SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७० www.kobatirth.org परिभाषाभाष्यवृत्त्योः Acharya Shri Kailassagarsuri Gyanmandir ताः । तेषु व्यतिषक्तेष्वपि प्रागधिवपनाद्विभाग:, यथादेवतमुपलक्षणम्, इदंशब्दस्य च तन्त्रता । यथा-' इदमग्रेस्सवितु: पूष्णो मरुतां द्यावापृथिव्योः इदं सोमस्य सरस्वत्याः ' इति । चर्वादिगणे च चर्वथीनां पूर्व देवतोपदेशनम् ॥ ह - अनन्तरसूत्रमनुवर्तते । व्यतिषक्ता नामान्तरिता: पुरोडाशाश्च रुभिश्चरवः पुरोडाशैरिति । एवं व्यतिषक्तेष्वपीदंशब्दस्तत्रं भवेत् । वैश्वदेवमुदाहरणम् । तत्र द्वौ पुओ कृत्वा एवमुपलक्षयेत् ' इदमप्रेस्सवितुः पूणो मरुतां द्यावापृथिव्योः इति पुरोडाशार्थं पुञ्जम् । ' इदं सोमस्य सरस्वत्या:' इति चर्वर्थम् ॥ 1 कपालाना २४. क. – इदानीं चरुधर्मा उच्यन्ते । मुपधानकाले ' धृष्टिरसि' इत्यादि प्रतिपाद्य प्रथमेन कपालमन्त्रेण च स्थालीमुपदधाति । चरुसम्बन्धात् तछुपणार्था स्थाली चरुरित्युच्यते । मन्त्रसन्नाम ऊह: । पाकसाधनचरुस्थाली यद्यपि चरु चरुशब्देनाभिधीयते तथापि पुलिङ्गेन मन्त्रसन्नामः पाकसाधनत्वाच्चरुशब्द एवासन्नतर इति तत्सामानाधिकर व्यं युक्तम् ॥ ह. - स्थालीपरत्वेन 'ध्रुवासि' इत्यूहो मा भूदित्यूहोपदेशः ॥ २५. क. - पिष्टानामुत्पवनकाले चरुमुपधाय तण्डुलानुपुनाति ॥ For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy