SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. ह.-यद्यपि प्रकृती पिष्टेषु प्रणीतानां सेचनं, तथाप्यापस्तण्डुलेषु न प्रक्षेप्तव्याः । यजुरुत्पूता अपः स्थाल्यामासिच्य, तासु तण्डुलान् प्रक्षिपेरन् , तथैव प्रसिद्ध ओदनपाको लोक इति । एवञ्च ‘आमावैष्णवं घृते चरुम् ' इति सप्तमी श्रुतिरुपपद्यते । आचार्येणापि दर्शितोयं न्याय: मैत्राबार्हस्पत्यायां शतकृष्णलायां च 'पवित्रवत्याज्ये कर्णानावपति' इति, 'तानि पवित्रवत्याज्ये आवपति' इति च ॥ २६. क.-स्त्रवेण प्रणीनाभ्य आदाय अन्या वा यजुपोत्पूयाभिमञ्च ‘समाप ' इनि चमस्थाल्यामानीय लौकिकमुदकं चरूपाकपर्याप्तमानीय तत्रोदकवायां चरुस्थाल्यां चर्वनेकत्वे विभागं कृत्वा 'घर्मोसि' इति तण्डुलानावपति । 'जनयत्यै त्वा' इति न संयवनं, 'पिष्टार्थत्वात् । न प्रथनं, नापि श्लक्ष्णीकरणं, "पुरोडाशार्थत्वात् । नोल्मुकैः प्रतितपनं, नाभिज्वलनं, न सहाङ्गारभस्माध्यूहनम् , चरोरन्तर्गतोमणा पाकात् पाकार्थत्वाचतेषाम् । 'अविदहन्तः' इति मीमांसका: कुर्वन्ति । तस्याप्यर्थकृत्यस्याभावात् न । स ह्यभिवासनार्थ: प्रैषः ‘तामभिवासयन् वाचं विसृजते' इत्यध्वर्योरेक कर्तृत्वात् । नापि लेपनिनयनं, तण्डुलानां लेपाभावात् । नाङ्गारापोहनम् । सूर्यज्योतिरित्यभिमन्त्रणमस्ति । यथादेवतमभिधारणम् ॥ ह.-अनूहोधिययणमन्त्रस्य , हविरभिधानात् ॥ ख-अपि. ख-अपु. ख-रेव. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy