SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. fo गः पुरोडाशार्थः कश्चिद्भागः । तत्र चर्चा भागश्चरुदेवतानां यथास्वं पुरोडाशार्थो भागश्च पुरोडाशदेवतानां तथोपलक्षयेत् ।। ह.-पावत्यो देवता यस्य पुञ्जस्य तावतीभिर्देवताभिस्तत्पृञ्जमुपलक्षयेदित्यर्थः ॥ २२. क. प्रकृनौ विभक्तयोहविषोः किं कस्या इति सन्देहे 'इदमनेः' इति मन्त्रेणेदंशब्देन हविनिर्दिश्यते , अग्नेरिति पष्टचा देवता च । तस्यास्स्वत्वेन हवि: प्रतिपादितम् । विकृतावपि विभक्तयोश्चर्वर्थपुरोडाशार्थयोः हविस्सङ्घयोः हविषां सङ्कीर्णवेन भेदाग्रहणादेवतार्थ द्रव्यप्रतिपादनपरो मन्त्रगत इदंशब्द एकैकं सङ्गं तन्त्रेण निदिशति । असङ्कीर्णत्वाद्देवतानां प्रतिदेवतं देवतापदावृत्तिः । यथा देवताहविष 'इदं धातुरिदमनमत्या राकायास्सिनीवाल्या: कुहाः' इति । तथाग्न्युद्वासने 'इदमने। श्वानरस्य वरुणस्याग्नेरप्सुमत इदं मित्रस्य' इति । ह.-बहीनां देवतानामपीदंशब्दस्सदेव प्रयुज्यते । देविकाहवींप्युदाहरणम् । तत्राग्नेयेन सह षडवींषि भवन्ति । तत्रैवमुपलक्षयेत् — इदममेधातुः । इति पुरोडाशार्थ पुञ्जम् । 'इदमनुमत्या राकायास्सिनीवाल्या: कुहाः' इति चर्वर्थम् ॥ २३. क.-'चरुपुरोडाश' इत्यादिसूत्रत्रयमनुवर्तते । वैश्वदेवहविर्गणे चरुपुरोडाशा व्यतिषक्ताः अन्योन्यं व्यवहि ख-र्थमर्थ. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy