SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ११ त्यान अन नित्यःकतत्यतआहादेह पातानंतरंतरफलमनिसंकर्मफलंयतआत्माभुक्ते तोनित्यइत्यर्थः॥चकारान्यायसी. टी. ज्यादाप्येवमेवदेहात्मनार्मेदोवर्णितइतिदर्शितंगानन्वेवसतिवेदांतिनामपसिहातःस्यादित्यताहपलि| गलिंगशरीरंतसरोक्षादिधर्मविशिष्टमयंनियापरोक्षस्वभावःपमानकथंस्पान्नकथंचिदित्यर्थः॥चकारात्कार णशरीरमपिनिगरुताअनयोरपिभेदेनेलसण्यरूपहेतुमाहाअनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरीरं संबंधयहाश्रोत्रादिध्यतसप्तदशकला युतयारलंचच मनःप्रधानलादित्यर्थः।।पनदेश्यममेदीनंममें नित्यत्रतत्फलमक्तदेह पातादनंतरं॥३॥लिंगंचानकसंयक्तंचलंदश्यंविकारिच॥अव्यायकम सदूपतत्कथं स्यात्युमानयाशाएवंदेहध्यादन्यआत्मापरुषईश्वरः॥सर्वात्मासर्वरूपश्वसर्वा तीतोहमव्ययः॥४ारस्यात्मदेहभागेनप्रपंचस्यैवसत्पता मनइत्यादिममतास्पदखेनात्मना उपसर्जनभूतंचपुनर्विकारिउपचयादिमत् अव्यापकंपरिछिन्नमसद्रपमात्मज्ञानकबाध्यंच॥अत्रेदमाकूत। यद्यपिलिंगशरीराध्यासनात्मनःकर्तखभाक्तत्वादिभावसथाप्यात्मनःसतस्तभावज्ञानाध्यासनिवृत्तावक|| तभोक्तवादिभावसिद्धिरिसिवेदातिनानकिंचिदय्यपसिद्धांतोन्यवदितिमंगलं॥३९॥इदानींपूर्वोक्तमर्थमारा पसंहरतिवपूर्वोक्तप्रकारेणदेहहयात्स्थूलसूक्ष्मलक्षणादन्योभिन्नआत्माकोसावित्याहापुरुषःशरीराषि ११ हातातहि जीवनत्याह॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy