SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न केवलमनयेक येवञ्च त्या निर्णीतं किं त्वन्यया पीत्याह ॥ यतो हेतोः श्रुत्या वेदाख्य परदेवतया पुरुष एवेदं सर्वमितिपुरुषसंज्ञिते सक्ते प्युच्यते पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः॥अतः कथं स्यादिति पूर्वव ॥३५॥अपश्यापिश्रुत्यैवमेव निर्णीतमित्याह ॥ असं गोह्य परुषइति श्रुखा बहदारण्यके वाजसनेयो पनि षदिपुरुषः असंगःप्राक्तः॥देव कस्त्वनतमल संश्लिष्टः कथंप मान्नस्यादिति ॥ ३६॥ तत्रैवान्यप्रकारेणापिदेहात्म् अप्युच्यते यतः श्रुत्वा कथं स्था० ॥ ३५॥ असं गः पुरुषः प्रो को रहदारण्यकेपिच ॥ अनंतमलसंश्लिष्टक थं. ॥ ३६ ॥ तत्रैव च समाख्यानः खयं ज्योतिर्हि पूरुषः ॥ जडः पर प्रकाश्या सौकथं स्याद्देहकः पुमान्॥ ३श प्रोक्कोपिकर्म की डेनह्यात्मादेहाद्विलक्षणः ॥ नोर्वैलक्षण्यनिरूपित मियाह ॥ तत्रैव रहदारण्यक एव त्यर्थः । अत्रायं पुरुषः खयं ज्योतिर्भवतीति श्रुत्या स्वयं ज्योतिः पुरुषः समाख्यातः॥ हीतिविद्वत्प्रसिद्धिं द्योतय ति॥असो घटादिवदृश्योऽतएवप र प्रकाश्यस्ततएव जडो देह कः ॥ कथं प्रमान् स्यादिति व्याख्यातं ॥ ३शाअ या स्तामिदं ज्ञानकोडे कर्मकांडे पिदे हात्मनोर्भेदएव वर्णिन इत्याह प्रोक्तइति॥ हियस्मादुक्तार्थः कर्मकांडेनापिया वज्जीवमग्निहोत्र जुहुयादित्या दिरूपेण चित्त शोधक कर्मप्रतिपादकेन वेदभागेनेत्यर्थः॥आत्मादेहाद्विलक्षणः For Private and Personal Use Only प्रोक्तः कथमित्याह॥
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy