SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ईश्वरतत्रतः॥सर्वात्मातहतहानिःस्यादित्यतआह॥सर्वरूपःएवंसतिविकारिलंस्थादतआह॥सर्वा तीतःएताशात्माचेदस्तिताहिकतोनोपलभ्यतइत्यत आह अहंप्रत्यक्षाहंशब्दप्रत्ययालेबनवेनस विदोपलब्धिखरूपयर्थःतहीहंकारःस्थान्नेत्याहाअव्यय अपक्षयादिविकारशून्यः। अहंकारसा सातिभावः॥४ानन्दात्मनादेहरयातिरिक्तप्रतिपादनमनर्थकमितिकताइतीति॥इतिपूर्वोक्त प्रकारेणवर्णितेनात्मदेहविभागनप्रपंचस्ववसत्यतैवतेथोक्तायथातर्कशालेणतंतःप्रपंचेसत्यखष || यथोक्तातर्कशास्त्रेणततःकिंपुरुषार्थताभासात्मदेहभेदेनदेहात्मवंनिवारितादानी देहदस्यासवरफटमुच्यत॥४२॥चेतन्यस्थकरूपत्वाददायुक्तानकाहचित्॥नियामाथि दार्थताकुत्सितपुरुषार्थवभय निरसभावादिस्यर्थः॥हितीयाभयंभवतीतिश्रुतेः॥४१॥मेदज्ञानस्साभेद शाप्रतिकारणलादात्मदेहविभागकथनं नानर्थकमित्याहातीनि इतिपूर्वोक्तेनात्मदहभेदेनात्मनोदेहात्एथक करगेनदेहस्वप्राप्तवाकिमतेनात्मलंतन्निवारिताददानीमुत्तरग्रंथेनतस्यदेहभेदसासतमात्मसत्ता तिरिक्तमत्ताराहिसंस्फुटसष्टं यथास्यात्तथाहीतिप्रसिद्धमुचते॥४२॥तदेवाहचैतन्यस्येति चैतन्यस्ससर्वभूत For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy