SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १० अ.न.मानस्यादितियारयाताश्वतर्थः पादः॥ एवमग्रेपिबोय॥३२॥पनवैलसण्यांतरमाहाअहमितियां तो. ख्यातार्थजायतेस्तोत्सादिषहिकाररहितःतलक्षण्येदेहोनियंसर्वकालविकारवान।अत्रक्प्रिमाण मतुमाहाइतिसाक्षात्प्रत्यक्षेप्रमाणेनप्रतीयतेऽनभूयते॥एवंसनिकर्थस्यादिति॥३॥एवंयुक्त्यादेहात्म नोवैतक्षेण्यमत्काश्रुत्याप्याहायस्मात्परंनापरमस्तिकिंचियस्मान्नाणायोनज्यायोस्तिकश्चित्वसव ममायमितिनिर्देशालयस्यादेहकःपमान॥३॥अहंविकारहीनस्तुदेहोनित्यविकारवान्द निप्रतीयतेसासालयः॥शायस्मासमितियांतयापुरुषलक्षण।विनिर्णीतविमूढे नकस्यात्॥३४॥सर्वेपरुषएवेतिसूक्तेपरुषसज्ञिते॥ स्तब्धोदिवितिष्ठत्येकरतेनेदंपूर्णपुरुष णसर्वमिति तयाषसिहयाततिरीयश्रुत्याकलेतिकरणेततीयाविनितिविचार्यस्थापितपुरुषस्यात्मनोल, वर्णविमूडेनविगतमूदभावेनातिचतुरेणभूरार्थविवेचनकशलेनेत्यर्थःयकर्तरिततीयाअन्यत्पूर्ववतश्रय र्थविवेचनकुशलेनेत्यर्थ:यकर्तरिततीया।विनितिविचार्य स्थापित असत्पूर्ववतायहाश्रुत्येतिकर्तपरामः दमस्मिन्पक्षविमूडेनेतिदेहात्मनादिनप्रतिसंबोधनविमूढानाइनखामिन्मूखशिरोमणिलादेवश्रुतीनात्रि १० यसइतिभावः॥३४॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy