SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअन श्रीअनु०, क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः, परिणमनं परिणामः, द्रव्यस्य तथा भाव इत्यर्थः, स एव पारिणामिकः तत्र भवस्तेन वा निवृत्त इति, नगमव्यवहारि.वृत्तोसानिपानिको सान्निपातिको य एषामेव द्विकादिसंयोगादुपजायते, एष शब्दार्थः, भावार्थ पुनरमीषां स्वस्थाने एवोपरिष्टाद्वक्ष्यामः, नवरं निर्वचनं, निर्वचन- Bहाराभ्यामसूत्रोपयोगीतिकृत्वा परिणामिकभावार्थो लेशतः प्रतिपाद्यत इति, इह परिणामः द्विविध:- सादिरनादिश्व, तत्र धर्मास्तिकायादिद्रव्यादिष्व ल्पबहुत्वं नादिपरिणामः रूपिद्रव्येष्वादिमांस्तद्यथा अभ्रेन्द्रधनुरादिपरिणाम इत्येवमवस्थिते सतीदं निर्वचनसूत्रं ।णियमा ' इत्यादि, नियमेन अवश्यतया सादिपरिणामिके भावे भवन्ति, तथा परिणतेरनादित्वाभावाद् , उत्कृष्टतो द्रव्याणां विशिष्टैकपरिणामत्वेनासंख्येयकालस्थितेः, | शेष सूत्रसिद्ध, द्वारं / साम्प्रतमल्पबहुत्वद्वार, तत्रेदं सूत्र- एतेसिग' मित्यादि (89-67 ) द्रव्यं च तदर्थश्च द्रव्यार्थः तस्य भावो द्रव्यार्थता, एकानेकपुद्गलद्रव्येषु यथासंभवतः प्रदेशगुणपर्यायाधारतेत्यर्थः, तया द्रव्यत्वेनेतियावत्, प्रकृष्टो देश: प्रदेशः प्रदेशश्वासावर्थश्च प्रदेशार्थस्तस्य भावः प्रदेशार्थता, तेष्वेव द्रव्येषु प्रतिप्रदेशं गुणपर्यायाधारतेति भावना, तया, अणुत्वेनेत्यर्थः, द्रव्यार्थप्रदेशार्थता यथोक्तोभयरूपतया, शेष सूत्रसिद्धं यावत 'सव्वत्थोवाई गमववहाराणं अव्वत्तवगदम्बाई दबटुत्तयाए'त्ति, का तत्र भावना ?, उच्यते, संघातभेदानमित्ताल्पत्वात्, तेभ्य एव अगाणुपुब्बियाई दबट्टयाए विसेसाधिताई ?, कथं ?, उच्यते बहुतरद्रव्योत्पत्तिनिमित्तत्वात् , तेभ्योऽपि आणुपुग्विव्वाई दवठ्ठयाए असंखेज्जगुणाई, कथं ?, उच्यते, व्याघेकप्रदेशोत्तरवृदया द्रव्यस्थानानां निसर्गत एव बहुत्वात् , संघातभदनिमित्तबहुत्वाच्च, इह विनेयानुग्रहार्थ भावनाविधिरुच्यते--एग दुग तिग चउपपदेसा य ठाविता 1, 2, 3, 4, // 38 // एत्थ संघातभेदतो पञ्च अवत्तव्यगदम्बाई हवंति, दस अणाणपुब्बिया भेदतो संघाततो वा, एककाले तिणि य आणुपुग्विदव्वा, कमेण पुण एगदुगादिसंजोगभेदतो अणेगे भवंति, अण्णे भणंति-चौदस हवंति, तदभिप्रायं तु न वयं सम्यगवगच्छामोऽतिगंभीरत्वादिति,एवं पंचदसा ॐ45445 25-25-256 For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy