SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A- श्रीअनु० | दिसु भावेयध्वं, सव्वण्णुवरसतोय सद्धेयं, नान्यथावादिनो जिनाः, 'पदेसट्टयाए सम्बत्थोवाईणेगमववहाराण' मित्यादि, स्तोकत्वे कारणं " हारि-वृत्तौ II'अपदेसट्ठयाए' ति अप्रदेशार्थत्वेन नास्य प्रदेशा विद्यन्त इत्यप्रदेशः-परमाणुः, उक्तंच-'परमाणुरप्रदेश इति तद्भावस्तेन, अणोनिरवयवत्वादित्यर्थः, दू आह--प्रदेशार्थतया सर्वस्तोकानीत्यभिप्राये अप्रदेशार्थत्वनेति कारणाभिधानमयुक्तं, विरोधात् , स्वभावो हि हेतुर्यदि प्रदेशार्थता कथमप्रदेशा॥ 39 // थिता इति, अत्रोफते, आत्मीयैकप्रदेशव्यतिरिक्तप्रदेशान्तरप्रतिषेधापेक्षा ह्यप्रदेशार्थता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षापि, धम्मिण एवाप्रसङ्गा- द्विचारवयर्थ्यप्रसंगाद् अलं / विस्तरेण 'अवत्तव्वगदम्वाई पदेसट्टयाए विसेसाधियाई ' अनानुपूर्वर्द्रिव्येभ्य इति, अत्र विनेयासंमोहार्थमुदाहरणंबुद्धीए सयमेत्तं अवत्तब्बगदम्वा कया, अणाणुपुर्दिवदव्वा पुण दिवसयमेत्तगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पदेसत्तणे पुणा अणाणुपुब्विदव्वा अप्पणो दब्वट्ठताए तुल्ला चेव, अपदेसत्तणओ, विसिट्ठविसेसाधिता(अवत्तव्वया)दुसयमेत्ता भवंति, आणुपुब्विदम्बाई अपदेसठ्ठताए अणंतगुणाई, तेहिंतोवि पदेसठ्ठताए आणुपुव्विदम्बाई अणंतगुणाई, कथं ?, उच्यते, आणुपुग्विदव्वाणं ठाणबहुत्तणओ, तेति च संखा अणंनपदे-18 सत्तणओ, उभयार्थता सूत्रसिद्धव से त' मित्यादि निगमनद्वयं, से किंत' मित्यादि (90--69) इह सामान्यमात्रसंग्रहणशील: संग्रहः, शेषं सूत्रासिद्धं यावत् 'तिपदेसिया आणुपुव्वी ' त्यादि, इह संग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाद्यावन्तः केचन त्रिप्रदेशिकास्ते | त्रिप्रदेशिकत्वसामान्याव्यतिरेकात् व्यतिरेके च त्रिप्रदेशिकत्वानुपपत्तेः सामान्यस्य चैकत्वादेकैव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्पदेशिकादिष्वपि | भावनीय, पुनश्च विशुद्धतरसंग्रहापेक्षया सर्वासामेवानुपूर्वीत्वसामान्यभेदादकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्यकेष्वपि स्वजात्यभेदतो वाच्य18| मेकत्वमिति से त' मित्यादि निगमनं, बहुत्वाभावाद्बहुवचनाभावः 'एताए ण ' मित्यादि ( 92-70 ) पाठसिद्धं, यावत् ' अस्थि आणुपुव्वी ' त्यादि सप्त भंगाः, व्यक्तिबहुत्वाभावाद्बहुवचनानुपपत्तितः शेषभंगाभाव इति, एवं भंगोपदर्शनायामपि भावनीय। ‘से कि तं AACARRESS // 39 // For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy