SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Iनगमव्यव श्रीअनुका संजुज्जिय समयमेग तहा चिहिऊण पुणो विजुज्जइत्ति, अवतव्वगं चेव भवतीत्यर्थः, उक्को सेणं अगंतकालं, कहं ?, एगमवत्तव्बगदव्वर हाराभ्यांद्रहारि.वृत्तौ अवतव्वगत्तेण विजुजिऊग अण्णेसु परमाणु य गुकाये कोत्तरवृद्वयाऽनन्ताणु कावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेसुक्कोसंतराधिका व्यानुपूर्वी रात् असतिं उक्कोसगठितीए अच्छिऊण कालस्स अणतत्तणओ घंसणघोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, / / 37 // एवमुक्कोसतो अर्थतं कालं अंतरं हवति, णाणादब्वाई पडुच्च णस्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं / इदानीं भागद्वारं, | तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुधिदब्याई सेसदव्याण कतिभागे होज्जा' (87-65 ) इत्यादि, 'सेसदन 'त्ति अणाणुपुलाविदव्वा अवत्तव्वगदव्या य, यद्वा एको रासी कओ तता पच्छा चतुरा, एत्थ णिदरिसणं इम--सतस्स संखज्जातभागे पंच, पंचभागे सतस्सद वीसा भवंति, सतस्स असंखेज्जतिभागो दस, दसभागे दस चेव भवंति, सतस्स संबेज्जसु भ गेसु दोमाइएसु पंचभागेसु चत्तालीसादी | भवंति, सतस्स असंखेज्जेसु भागेसु अहम दसभागेसु असीति भवति, चोदग आह--णणु एतेग णिदसणेण सेसगदब्वाण अणुपुब्बिदव्या | थोवतरा भवंति, जतो सतस्स असीति थोवतरत्ति, आचार्य आह--ण मया भण्णइ तद्भागसमा ते दट्ठया, तब्भागत्थेसु वा दब्बेसु ते समा, किंतु सेसव्वाणं आणुपुग्विदव्वा असंखज्जमु भागेसु अधिया भवतीति वकसेसो, सेसदवा असंखज्जभागे भवन्तीत्यर्थः, अणाणुपुब्विव्वा अम्बत्तव्वगदव्वा य आणुपुञ्चिदव्वाणं असंखेज्जभागे भवंति, सेसं सुतसिद्धमिति (भाग) द्वारं / साम्प्रतं भावद्वारं, तत्रेदं सूत्र-' नेगमववहाराणं आणुपुग्विदव्याई कयरंमि भावे होज्ज' तीत्यादि (88-66) इह कर्मविपाक उदयः उदय एव औदायिकः स चाष्टानां कर्म| प्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदायिकः, उपशमो--मोहनीयकर्मणोऽनुदयः स एवापशमिकस्तत्र भवस्तन वा निवृत्त इति, क्षय: X // 37 // दि कर्मणोऽत्यन्तविनाशः स एव क्षायिकस्तत्र भवस्तेन वा निवृत्त इति,कर्मण एव कस्यचिदंशस्य क्षयः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च ROCAREENASI For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy