SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ [ श्रीमद्नुयोगद्वारसूत्रम् ] भावार्थ-उस के पश्चात् वहां तक अजघन्योत्कृष्टस्थान ही है जहां तक कि परीत असंख्यात नहीं होता । तथा उत्कृष्ट परीत असंख्येयक वह होता है जो जघन्य परीत असंख्येयक को जघन्य परीत असंख्ये यक की राशि के साथ परस्पर गुण किया जाय फिर उस में से एक रूप न्यून कर दिया जाय । जैसे कि-५४,५४,५४,५४,५= इस राशि में से प्रथम पांचवें अंक को पाँच के । साथ गुणा किया तब २५ हुए, फिर २५ को अगले पांच से गुणा किया तब १२५ हुए, फिर १२५ को ५ से गुणा किया तो ६२५. हुए, फिर ६२५ को ५ से गुणा किया तब ३१२५ हुए, अथवा जवन्य युक संख्येयक में से यदि एक रूप न्यून कर दिया जाय तब भो उत्कृष्ट परीत असंख्येयक होता है। __तथा-जघन्य युक्त असंख्येयक उसे कहते हैं जो जघन्य युक्त परीत अ. संख्येयक राशि को उसी के साथ अर्थात् परस्पर गुणा किया जाय, अथवा उत्कृष्ट परीत असंख्येयक में यदि एक रूप प्रक्षप किया जाय तब भी जघन्य दोण्ह य समाण समया, असंखपक्खेवया दसउ ॥ २॥” । इदमुक्त भवति-लोकाकाशस्य यावन्तः प्रदेशास्तथा धर्मास्तिकायस्य अधर्मास्तिकायस्यैकस्य च जीवस्य यावन्तः प्रदेशाः 'दध्वटिया निग्रोअरि:---सृचमाणां बादराणां चानन्तकायिकवनस्पतिजीवाना शरीराणीत्यर्थः 'पत्तेया चेव' त्ति, अनन्तकायिकान् वर्जगि वा शेपाः पृथिव्यप्तेजोवायु वनस्पतित्रसाः प्रत्येकशरीरिणः सर्वे ऽपि जीवा इत्यर्थः, ते चासंख्यया भवन्ति, 'ठिइवंधज्झवसाण' चि, स्थितिवन्धस्य काणभूतानि अध्यवसायस्थानानि तान्यप्यसंख्येयान्येव, तथाहिज्ञानावरणस्य जघन्यो ऽन्तमुहर्गप्रमाणः स्थितिबन्धः, स.प्टस्तु त्रिंशत्तागगेपमकोटीकोटीप्रमाणः मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तमुहर्तादिकोऽसंख्येयभेदः, एपां च स्थितिबन्धानां निर्वतकानि अध्यवसायस्थानानि प्र येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणे ऽसंख्येयानि स्थितिबन्धाध्यवसायेस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति । 'टणुभाग' त्ति, अनुभागाः--ज्ञानावरगणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निवर्तकान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याःकारणभेदाश्रितत्वात कार्यभेदानां, 'जोगच्छयपलिभाग' ति, गेगो-मनोवाकायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छ देन प्रतिविशिष्टा निविभागा भागा योगच्छदप्रतिभागाः, ते च निगोदादीनां संक्षिपञ्चेन्द्रियपर्यन्तानां जीवानामश्रिता जघन्यादिभेदभिन्ना असंख्येया मन्तव्याः । 'दुण्ह य समाण समय' गि, द्वयोश्च समयोः--उत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया असंख्येयस्वरूपाः, एवमेते प्रत्येकमसंख्येयस्वरूपाः दश प्रक्षेपाः पूर्वोक्त वारत्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिपिण्डितः सम्पद्यते स । For Private and Personal Use Only
SR No.020052
Book TitleAnuyogdwar Sutram Uttararddh
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherMurarilalji Charndasji Jain
Publication Year
Total Pages329
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy