________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
चरित्र
EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
__तस्मिन्नवसरे नागडस्य नगिनी सर्पदुष्टशृंखला नानी समागता, स्वबांधर्व च नागपा- शैर्बकं दृष्ट्वा क्षिप्रं वाणैर्नागपाशं वेदयित्वा स्वत्रातरं मुत्कलं चकार. नागमो मनसीयां धृत्वा फुत्कारं कृत्वा चंशवतींप्रति धावितः, तदा चंशवत्या सूर्यः स्तंन्नितः. सूर्येण ज्ञानेनेदं वृनातं ज्ञात्वा स्वपुत्रनागप्रति कश्रितं, हे पुत्र अनया सह विरोधं मा कुरु ? एषा शक्तिरूपिणी योगिन्यस्ति. तद् ज्ञात्वा नागमेन मायाकुंमलिनी शक्तिराराधिता. तस्याः प्रसादेन नज्ञवती नागडेन विनाशिता, चंशवत्याश्च मानं मर्दितं, रविमंझलमपि मुत्कलं कृतं, चश्मडलमपि लात्वा रोहिण्यै समर्पितं. ततश्चश्मंमलादमृतं लात्वा सूर्यमंझले गत्वा अंबडस्यामृ. तं पाययित्वा तं सचेतनः कृतवान्. तदा अंबडस्य सूर्येण वरो दत्तः, हे अंबड त्वमनंगजेता नव ? पुनः सूर्येण तस्मै आकाशगामिनी जालिनी चैवं विद्याध्यं दत्तं. ततः सूर्यवचनानागडेन शतशर्करावृक्षस्य फलं अंबमाय समर्पितं. यो जनस्तत्फलं समीपे धारयति स सु. खी नवतीति तस्य महिमा वर्तते. अथ सूर्योदेशानागमेनाबको नूमौ मुक्तः पश्चादंबमेन सूर्यदत्ताविद्या साधिता. ततोऽसावीश्वररूपं कृत्वा चंशवत्या गृहे समागतः, चंज्ञवती शिवं स
E
॥
६
॥
FEEEEEE
For Private and Personal Use Only