SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबर चरित्र ॥3 Eमीपमागचंतं दृष्ट्वा सती सन्मुखमागता, ततस्तया कश्रितं हे देव अद्य मम गृहं पवित्रं जातं. यतः-महातीर्थमहौषध्यो । महानायो मनीश्वरः ॥ अल्पन्नाग्यवतां तेषां। प्रायो फुलनदर्शनं ॥१॥ एवं तया नक्तिवचनानि कथितानि. पुनरपिसा यावत्किमपि वदति तावता ईश्वरे रुदनं प्रारब्धं, चंज्ञवत्या पृष्टं नो ईश त्वं विश्वमध्ये कर्ता हर्ता, तव किं दुःखं वर्तते ? यादनं करोषि ? तदा शिवेनोक्तं मम प्राणप्रिया पार्वती मृता, तेनाहं रुदनं करोमि. तत् श्रुत्वा चंशवत्या कश्रितं हे स्वामिन् मत्सदृशं कार्यं समादिश ? तदा शंभुनोतं त्वं मम प्राणप्रिया नव? तत् श्रुत्वा चंशवत्या कथितं स्वामिन मानुषी अपवित्रा कथं नवद्योग्या न. वामि ? शिवेनोक्तं त्वं मम योग्यैव वर्तसे, अतो मम वचनं मन्यस्व? तवेप्सितं पूरयिष्यामि. तदा चावत्यापि पाणिग्रहणं मानितं. ततः शिवेन कथितं मम कथनं कुरु? प्रथम मस्तके नई कारय? शटितत्रटितवस्त्रादीनां परिधान करू? मखं कजलेन विलेपय? गर्दनारोहणं च कुरु ? ततश्चंशवत्या तत्सर्वं कृतं, मध्याह्ने च तया गर्दनारोहणं कृतं, अंबमोऽपि शिवरूपेण समागतः, तस्मिन्नवसरे तहिलोकयितुं मिलिता लोकाः परस्परमेवं प्रवदंति, धन्येयं चं. EEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEFECER EEEEEEEE 4EFFEERE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy