SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अँवम ॥ ५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लयति, तदा दिवस जवति, यदा चंदकंदुकमलालयति तदा रात्रिर्भवति, यदा राहुजीमलकान् कंदुकानुल्लालयति तदा संध्यादयं जवति, एवं चंज्ञवती न हारयति, तदा अंबमेन ग दितं ममाप्येकवेलं कंदुकान देदि ? इत्युक्त्वांवडेन कंदुका गृहीताः, यदा सूर्यकंडुकं हस्ते गृविलोकयति, तावता सूर्यकिरणैः स व्याकुलो बन्नूव, मूर्ती प्राप्य च सूर्यबिंबमध्ये स्थितः, तदा चंशवत्या सूर्यकंदुकमुवाल्यांबड श्राकाशे स्थापितः इतो नागमसारथिः सूर्यसमीपं समागतः ततोऽसौ मंडलमध्ये मूर्ती प्रपन्नं नरं दृष्ट्वा मनसि दयां धृत्वाऽमृतग्रहणा* चंद मंडलंप्रति धावितः परं तेन गगने चंदमंगलं न दृष्टं तदा नागडेन रोहिली पृष्टा चं६ः कुत्र गतः ? तदा रोहिण्या रुदंत्या कथितं मम नर्त्ता चंावत्या गृहीतोऽस्ति, ततो दे नागड ममेदं दुःखं निवारय ? तदा नागडेनोक्तं त्वं मा रोदी: ? तव प्राणप्रियं शीघ्रं मेलयिष्यामि इति कथयित्वा स चंशवत्या गृहंप्रति चलितः, एवं यदा स चेावत्या गृहसमीपं समागतस्तदा तं दृष्ट्वा क्षुधा सती सा तं नागपाशैर्बवान् तत एषा निजमाता नवत्या सद दास्यं कर्त्तुं लग्ना For Private and Personal Use Only चरित्रं ॥५॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy