SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबफ चरित्र २४॥ E6E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE व्यं यदा न मुंचति तदा वरं. दानावसरे च नृपो रत्नसुवर्णवस्त्रान्तरणादि यत्किंचिदपि दत्ते E] तत्सोंबडो न गृह्णाति. तदा राझा लोकैश्च ज्ञातं यदयं कोऽपि देवो विद्याधरः सिकुमारो वा वर्तते यतः___निकामस्य तृणं नारी। निरीहस्य तृणं नृपः ॥ तृणं राजसुता पुंसां । तृणं शूरस्य जीवितं ॥१॥ पश्चादंबडेन रससंयुक्तं नाटकं विसर्जितं. सर्वेऽपि लोका तन्नृत्यं वर्णयंतः स्वस्वस्थानके गताः. तदा राजलदेवी मातृपितृभ्यां पृष्टा, हे वत्से त्वं केन धूर्नेन विप्रतारिता ? त्वया कथं नाटकं कृतं ? तया कथितं हे पूज्यौ अहं किमपि विप्रतारिता नास्मि, एष एव कलावान् पुरुषो मम नर्ता नविष्यति. तत् श्रुत्वा तान्यां कथितं रे मूर्ख त्वमिदं किं वचः नं नाषसे ? तत् श्रुत्वा सापि मौनं स्थिता. यतः-यच्वोतव्यं गुरुजनवचस्तत्नदेवातिशौर्यं । यत्स्वाधीनं कदशनमपि स्वाऽ पथ्यं तदेव ॥ यन्मर्तव्यं शरणरहितं जीवितव्यं तदेव । यदारिद्यं कृपणजनदया प्राणिनां सैव ल. | दमाः॥१॥ अथ संध्यासमये राजलदेवी निजसख्या राजकुमार्याः समीपे गता, तदा त-E FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy