SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्र अंबम E या चंश्यशया सा निजसखी राजलदेवी पृष्टा, हे सखि अद्य त्वया सह येन पुरुषेण नाट- के कृतं स कः पुरुषोऽस्ति ? तस्य पुरुषस्य ध्रुवं किमपि पारंपर्यं कलाविज्ञानं दृश्यते, अत॥१५॥ E स्तस्य पुरुषस्य संबंधि सकलमपि वृत्तांतं ममाग्रे त्वं निवेदय ? तदा राजलदेव्या तस्याः पुरः स्वस्वरूपं तत्पुरुषस्वरूपं च सकलमपि निवेदितं. तनिशम्य राजकन्यया प्रोक्तं अहमपि तमेव वरं वरिष्यामि, अतो ममाप्येष एव वरो नवतु. ततस्तया राजलदेव्यै कश्रितं हे सखि स पुरुषोऽद्य रात्रौ त्वया ममावासे प्रेषणीयः, तथेत्युक्त्वा राजलदेवी निजावासे समागता. तदनंतरमंबडोऽपि राजलदेवीगृहे समायातः, राजलदेव्यापि सर्व राजपुत्रीस्वरूपं तस्मै निवे. य सुवर्णगवादानिज्ञानपूर्वकं स राजसुतासमीपे प्रहितः. एवमंबडोऽथ राजसुतावासे सुखेन समागतः, राजसुतयाप्यंबमस्य बहुमानपूर्वकं विनयादिप्रतिपत्तिः कृता. परस्परं स्नेहवा लापानंतरमंबडेन राजकुमार्य तांबलबीटकं समर्पितं, तन्मध्ये च दस्तलाघवेन तेन तत्फलचूर्ण क्षिप्तं, अथांबडो निजस्थानकंप्रति समायातः, राजसुतापि तांबूलबीटकमास्वाद्य सुप्ता, प्रजातसमये च दासीवर्गेण सा चंश्यशाकुमारी गईनीरूपा दृष्टा. तद् दृष्ट्वा चकितानि EEEEEEEEEEEEEE88 +60 FEEEEEEEEEEEEEEEEEEE +EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ २५॥ For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy