SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबमष्यति, ईदृशानि लोकोनां वचनानि श्रुत्वा बहुरूपिणी विद्यानृता तेनैकत्रिंशन्नव्यो निष्पादिचरित्रं | ताः, ताः सर्वा अपि नाट्यं कुर्वति. अप्रैषा वार्ता नगरमध्ये सर्वत्र प्रसृता, अय तद् ज्ञात्वा चंश्यशापि निजसखीसहिता बहुजन कौतुकविलोकनार्थ समागता. तत्र निजसखीं राजलदेवीमपि नृत्यंती दृष्ट्वा चंयशया कथितं, हे सखि इदं किं जातं? राजलदेव्योक्तं हे सखि इदं रम्यनादसहितं नाट्यं वर्नते. यतः सुखिनि सुखनिदानं दुःखितानां विनोदः । श्रवणहृदयहारि मन्मथस्याग्रदूनः ॥ चतुरनरसुगम्यो वल्लन्नः कामिनीनां । जयति जगति नादः पंचमः सैष वेदः ॥१॥ अतो हे चं. इयशे त्वमप्यत्र नाट्यकरणार्थ समाग ? अथैनं वृत्तांतं श्रुत्वा राजलदेव्या मातृपितृबांधवप्रमुखाः स्वजना राज्ञोऽग्रे समागत्य कथयामासुः, हे स्वामिन् अनेन नरेण नूनं राजलदेवी । प्रतारितास्ति, अथ किं क्रियते ? तत् श्रुत्वा चमत्कृतो नृपोऽपि तत्र समायातः. इतोंबडेन विष्णुमहेशब्रह्मणां स्वरूपं कृत्वा रसालं नाटकं प्रारब्धं. पंचशब्दोपेतानि मनोहरवादित्राणि वादयति, तद दृष्ट्वा नाट्यरसलुब्धा नृपादिसर्वलोका मनस्येवं चिंतयंति, यदयं कणमपि ना FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEFEFFEFEEEEEEEEEEEEEEEE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy