________________
Shri Mahavir Jain Aradhana Kendra
वड
।। २२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टं हे सुलोचने परं तव मस्तकोपरि वनं कथं स्थितमस्ति ? इति पृष्टे तयोक्तं हे सत्पुरुष एकदtai कैलासे गत्यौ सूर्येण दृष्टे तदा सूर्येण ज्ञातं यत्कापि शक्तिर्मनुष्यं क्षयित्वा मां यितुं समागच्छति परं निकटमागते आवां मानुष्यौ दृष्ट्वा निर्ज येन तेनाहं पृष्टा, जो सुलोचने युवयोर्नित्यं क्व गमनं जवति ? तदावाभ्यां सर्वोऽपि वृत्तांतः सूर्याय कश्रितः, तदा सूfarai महादेवस्य क्तिकारिण्यौ विज्ञाय तुष्टेन सुकोमलवचनैः कथितं हे वत्से युवां वरं मार्गयतं ? यावान्यां कथितमावयोर्वर मार्गले किमपि प्रयोजनं नास्ति, केवलमीश्वरस्य नक्तिरेव भवतु.
तथापि संतुष्टेन सूर्येण राजकुमार्यै निजनांडागारमध्यात्तिलकारणं दत्वा कथितमनेनतिलकेनांधकारेऽप्युद्यतो जविष्यति पुनर्मह्यं च मम मस्तकोपर्यपूर्व सहचारिवनं दत्तं अनेन प्रकारेण शिवपूजां समाचरंत्योरावयोर्दिनानि यांति प्रथांबडस्तया साई नगरमध्ये प्रविष्ठो राजमार्ग च प्राप्तः, तत्रांबडेन नटरूपं कृत्वा नाट्यं प्रारब्धं, मृदंगे वाद्यमाने सति तत्र भूरिलोका मिलिताः संतः परस्परं जल्पति अहो महकलावानयं नटो जव्यं नाव्यं करि
For Private and Personal Use Only
चरित्रं
॥ २२ ॥