SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org द्वितीयं कांडम्. ९३ शोणकवारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ अमृता च वयस्था च त्रिलिंगस्तु विभीतकः ॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ अभया त्वव्यथा पथ्या कायस्था पूतना मृता ॥ raat aai aant श्रेयसी शिवा ।। ५९ ।। पीतदुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुँः ॥ ६०॥ पॅनसः कंटर्किफलो निचुलो हिज्जलों ऽबुजः ॥ काकोदुंबरिका फल्गुर्मलयूर्जघनेफला ॥ ६१ ॥ 66 "" 66 66 "" "" “ शौनकः " अरलुः अरटुः द्वादश दंडिका " दिंडा" इति ख्यातस्य । कचिदयं टेंटू इति ख्यातः । तिष्यफला आमलकी ॥ ५७ ॥ अमृता वयस्था चत्वारि आमलक्याः । त्रिष्वित्युक्तेः आमलकः आमलकम् । विभीतकः भक्षः तुषः कर्षफलः भूतावासः कलिद्रुमः षङ्कं धाटिंग इति ख्यातस्य । क्वचिदयं बेहडा इति ख्यातः । त्रिलिंगत्वाद्विभीतकी विभीतकमिति च ॥ ५८ ॥ अभया अव्यथा पध्या कायस्था अत्र वयस्थेत्यपि पाठः । पूतना । यस्याः सेवनेनाभ्यंतरस्थमलनाशे मनुष्यः पूतो भवति । अमृता हरीतकी हैमवती चेतकी श्रेयसी शिवा एकादश हिरडा इति ख्यातायां हरीतक्याम् ॥ ५९ ॥ पीतदुः सरल: पूतिकाष्ठं त्र्यं सरलस्य " देवदार इति ख्यातस्य । द्रुमोत्पलः कर्णिकारः परिव्याधः त्रयं कर्णिकारस्य " पांगारा इति च ख्यातस्य । " लकुचः लिकुचः डहुः “ डड्डू” त्रयम् ओंट इति ख्यातस्य । “ क्षुद्रपनसस्येत्यपि मतम् ॥ ६० ॥ पनसः फलसः कंटकिफल: कंटक फल : " द्वे पनस इति प्रसिद्धस्य । निचुलः हिज्जल: इज्जल: । निचुलेज्जलहिज्जला इति रभसः । " अंबुजः त्रीणि इजर इति ख्यातस्य जलवेतस भेदस्य । स्थलवेतसस्येत्यपि कचित् ” । निचूलः स्थलवेतस इति शब्दार्णवात् । " समुद्रफलस्येत्यपि मतम् । " काकोदुंबरिका फल्गुः मलयूः “ मलपूः मलात्पापात्पुनाति । मलापूरित्यपि । मल धारणे बाहुलकादापूः " जघनेफला चत्वारि काळा उंबर " बोखाडा, खर्वत" इति 66 66 "" 66 66 " Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal "
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy