SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य अरिष्टः सर्वतोभद्रहिंगुनिर्यासमालकाः ॥ पिचुमंश्व निंबे ऽथ पिच्छिला गुरुशिंशपा ॥ ६२॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः || भंडिलो ऽप्यथ चांपेयचंपको हेमपुष्पकः ।। ६३॥ एतस्य कलिका गंधफली स्यादथ केसरे ॥ बकुलो वंजुलो शोके समौ करकदाडिमौ ॥ ६४ ॥ चांपेयः केसरो नागकेसरः कांचनाव्हयः ॥ जया जयंती तर्कारी नादेयी वैजयंतिका ॥ ६५ ॥ For Private And Personal [वनौषधिवर्ग: ख्यातस्य । जघने बुझ्ने फलान्यस्या जघनेफला । पूर्वोत्तर साहचर्यात्फल्गुरपि स्त्री । मलयूरिति तालव्यांतम् ।। ६१ ॥ अरिष्टः सर्वतोभद्र : हिंगुनिर्यासः मालकः पिचुमंद: “ पिचुमर्दः ” निंबः पङ्कं निवस्य । हिंगुगंधिनिर्यासो ऽयम् । “हिंगुनिर्यास इत्येष निंबे हिंगुरसेऽपि चेति मेदिनी । " पिच्छिला अगुरुशिंशपा ॥ ६२ ॥ कपिला भस्मगर्भा चत्वारि सिंसवा इति ख्यातस्य । अगुरु इति पृथक्पदं वा । 66 66 तत्पुन्नपुंसकम् । अगुरु क्लीचे शिंशपायामिति रुद्रः । अगुरुः स्याच्छिशपायामिति विश्वप्रकाशः । शिंशपांतं त्र्यं शिसवा इति ख्यातस्य । या कपिला कृष्णवर्णपुष्पा सा भस्मगर्भेत्येकमित्यन्ये । काळा शिसवा इति प्रसिद्धस्य । " शिरीषः कपीतन: भंडिलः “ भंडिर: भंडील: । भंडीलो भंडिरो नेति वाचस्पतिः "" श्रयं शिरस इति ख्यातस्य । चांपेयः चंपक: हेमपुष्पकः त्रयं कुडचांपा “सोनचापा " इति ख्यातस्य ॥ ६३ ॥ एतस्य चंपकस्य कलिका गंधफलीत्येकम् । तथा च प्रयोगः । न षट्पदो गंधफलीमजिघ्रदिति । केसरः “ तालव्यमध्यो ऽपि " बकुलः हे ओवळ " बकूळ " इति ख्यातस्य । वंजुल: अशोक : द्वे अशोकस्य । करकः दाडिमः 66 दार्डिवः दालिम : डालिमः । दाडिमसारपिंडीरस्वाद्वम्ल शुकवल्लभा इति रभसः । त्रिकांडशेषोऽप्येवम् । " द्वे दाडिमस्य दाळिंब इति ख्यातस्य ॥ ६४ ॥ चांपेयः केसरः नागकेसरः । " स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रिय इति रभसः । " कांचनाव्हयः चत्वारि नागचांपा इति ख्यातस्य । कांचनाव्हय: स्वर्णपर्यायनामक इत्यर्थः । जया जयंती तर्कारी नादेयी वैजयंतिका पंच टाहाकळ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy