SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् चिरिबिल्वो नक्तमालः करजश्व करंजके ॥४७॥ प्रकीर्यः पूर्तिकरजःपूर्तिकः कलिमारकः॥ करंजभेदाः षड्रंथो मर्कटयंगारवल्लरी ॥४८॥ रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः॥ गायत्री बोलतनयः खदिरो दंतधावनः॥४९॥ अरिमेदो विट्खदिरे कदरः खदिरे सिते॥ सोमवल्कोऽप्यथ व्याघ्रपुच्छगंधर्वहस्तकौ ॥ ५० ॥ एरंड उरुवूकश्च रुचकश्चित्रकश्च सः॥ चंचुः पंचांगुलो मंडवर्धमानव्यडंबकाः॥ ५ ॥ माल: "रक्तमालः" करजः करंजकः चत्वारि करंजवृक्षस्य ॥४७॥ प्रकीर्यः पृतिकरज: “पूतीकरजः पूतीकरंजः । पूतीकरंजः सुमनास्तथा कलहनाशन इति रुद्रः ।" पूतिकः “पूतीकः कलिमारकः “कलिकारक इत्यपि पाठः।" चत्वारि कांटेकरंज “ घाणेरा करंज' इति ख्यातस्य । षड्थः मर्कटी अंगारवल्लरी एते त्रयः करंजभेदाः । “ अंगारवर्णपर्णा वल्लरी अंगारवल्लरी" ॥४८॥ रोही रोहितकः प्लीहशत्रुः दाडिमपुष्पकः चत्वारि रक्तरोहिडा इति ख्यातस्य । गायत्री "वन्हिगायत्रिणा तथेति वैद्यकादिन्नंतो ऽपि"। बालतनयः खदिरः दंतधावनः चत्वारि खदिरस्य । “गायत्री स्त्रियाम् । गायत्री खदिरे स्त्री स्यादिति रभसः । वालपत्रश्चेति प्राचां पाठः । यदाह । खदिरो रक्तसारश्च गायत्री दंतधावनः । कंटकी वालपत्रश्च जिह्मशल्यः क्षतिः क्षय इति त्रिकांडशेषे ऽप्येवमेव पाठः" ॥४९ ॥ अरिमेदः विट्खदिरः द्वे दुर्गंधिखदिरस्य । विगंधिः खदिरो विटूखदिरः। सिते शुक्लसारे खदिरे कदरः सोमवल्कः इति द्वयम् । व्याघ्रपुच्छ: गंधर्वहस्तकः ॥५०॥ एरंडः उरुवूकः “उरुवुकः रूवूकः रूवुकः" रुचकः चित्रकः चंचु: पंचांगुलः मंड: वर्धमानः व्यडंबकः "व्यडंबनो ऽपि" एकादश एरंडस्य । मंडयतीति मंडः कश्चिदमंड इति पदमाह । “ आमंड इत्यपि । गंधर्वहस्तको मंड आमंडो व्याघ्रपुच्छक इति तारपालः" ॥५१॥ या ऽल्पा स्वल्पाकारा शमी स शमीर इत्येकम् । कुटीशमीशुंडाभ्यो र इति सूत्रेण अल्पार्थे शमीशब्दात् रप्र For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy