SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वनौषधिवर्ग: लक्ष तिंतिडी चिंचा ऽग्लिका थो पीतसारके ||४३|| सर्जकॉसनबंधूकपुष्पप्रियकजीवकाः ॥ साँले तु सर्जकायश्वकर्णकाः संस्यसंवरः || ४४ ॥ नदीसर्जी वीरतरुरिद्रः ककुभो ऽर्जुनः ॥ राजादनैः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इंगुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ || पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोः ॥४६॥ पिछा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः || " " (6 "" 46 " 66 मिलका चालिका चिंचा तिंतिडीका च तितिलीति चंद्र: । " चिंचा अम्लिका " आम्लीका अम्लिका । तिंतिडी वालिका चिंचा तिंतिडीका कपिप्रियेति वाच - स्पतिः । " त्रयं चिंचायाः । पीतसारकः ॥ ४३ ॥ सर्जकः असनः (( आसनः । पीठेभस्कंधयोः क्लीबमासनं ना तु जीवक इति रुद्ररभसौ । ” बंधूकपुष्पः प्रियकः जीवकः षटुं असणा इति ख्यातस्य । 46 तत्र कांटेअसण, पालेअसण इति द्वौ भेदौ ख्यातौ । साल: श्यालः सर्जः कार्यः “ कार्ण्यः" अश्वकर्णकः अश्वस्य कर्ण इव पत्रमस्य | सस्यसंवरः “ शस्यसंवरः " पंच शालवृक्षस्य सालई इति प्रसिद्धस्य || ४४ ॥ नदीसर्ज : वीरतरुः इंद्रद्रुः ककुभः अर्जुनः पंचकं अर्जुनवक्षस्य । अर्जुनसादडा इत्यपि वदंति । राजादन: राजादनं । राजादनं क्षीरिकायां प्रियाले किंशुके ऽपि चेति मेदिनी ।" फलाध्यज्ञः क्षीरिका त्रयं खिरणी इति ख्यातस्य ॥ ४५ ॥ इंगुदी तापसतरुः । तापसस्य तरुः । तपस्विन उपयुक्ततरुवात् । द्वे इंगुद्याः “ हिंगणबेट इति ख्यातायाः । ” द्वयोरित्युक्तत्वात्पुंसि तु इंगुदः । भूर्जः चर्मी मृदुत्वक् त्रीणि भूर्जवृक्षस्य । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिः “ शाल्मलिः शाल्मल: पंच सांवरी इति ख्यातस्य । द्वयोः स्त्रीपुंसयो: । “ स्थिरमायुर्यस्याः स्थिरायुः । षष्टिवर्षसहस्राणि वने जीवति शाल्मलिरिति वचनात् ॥ ४६ ॥ शाल्मल्या वेष्टे निर्यासे पिच्छेत्येकं "सांवरीचा डीक इति ख्यातस्य । क्वाथः कषायो निर्यूषो निर्यासो वेष्टकस्तथेति रभसः ।” रोचनः कूटशाल्मलिः द्वे काळी सांघरी इति ख्यातस्य । चिरिबिल्वः “ चिरबिल्वः" " "" नक्त For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy