SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૮૬ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य पारिभद्रे निंबत मैदारः पारिजातकः ॥ तिनिशे स्यंदनो नेमी रथदुरतिमुक्तकः ।। २६ ।। वंजुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥ ऑम्रातके मधूकें तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥ वानप्रस्थमधुष्टीलौ जॅलेंजे ऽत्र मधूलकः ॥ पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ अक्षोकदलौ द्वावंकोटे तु निकोचकः ॥ पलाशे किंशुकः पर्णो वातपोथो ऽथ वेतसे ॥ २९॥ रथाभ्रपुष्पविदुरशीतवानीखंजुलाः ॥ For Private And Personal [ वनौषधि वर्ग: 66 “ केशरः " देववल्लभः पंचकं उंडी "उंडणी, उंडली " इति ख्यातस्य ॥ २५ ॥ पारिभद्रः निंबतरु: मंदारः पारिजातकः चत्वारि निंबतरो: “ कडूनिंब इति ख्यातस्य ” । तिनिशः स्यंदन: नेमी “ नेमिः । पुल्लिंगस्तिनिशे नेमिचक्र प्रांते स्त्रियामपीति रुद्रः ।" रथदुः अतिमुक्तकः ||२६|| वंजुल: चित्रकृत् सप्त तिवस इति ख्यातस्य । अयं खदिरसदृशः कंटकरहितः । पीतनः कपीतनः आम्रातकः- अम्रातकः । कपिचूतोऽम्रातको ऽस्य फले पशुहरीतकीति त्रिकांडशेषः । " त्र्यं अंबाडा इति ख्यातस्य । मधूकः “मधुकः मधूल: मधुल: " गुडपुष्पः मधुद्रुमः ॥ २७ ॥ वानप्रस्थः मधुष्टीलः पंचकं मोहा इति ख्याते । जलजे ऽत्र मधूके मधूलक इत्येकम् । अयं पूर्वस्माद्दीर्घपत्रः । “गिरिजेऽत्र मधूलक इत्यपि पाठः । गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रक इति माधवः । मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रक इति स्वामी । " पीलुः गुडफलः स्रंसी त्रीणि पीलुवृक्षस्य " अक्रोड इति प्रसिद्धस्य । " अयं गुर्जरदेशे प्रसिद्धः । गिरिसंभवे तस्मिन्पीलौ ॥ २८ ॥ अक्षोट: “अक्षोडः आक्षोडः आक्षोटः आखोटः " कंदरालः “कर्पराल : " इति द्वयं पतपीलो: डोंगरी अक्रोड इति ख्यातस्य ।" अंकोट ः “ अंखोठः अंकोलः” निकोचकः “ निकोटकः " द्वे अंकोटस्य " पिस्ते इति ख्यातस्य । ” पलाशः किंशुकः । किंचित् शुक इव शुकतुंडाभपुष्पत्वात् । पर्णः वातपोथः चत्वारि पलाशस्य । वेतसः ॥ २९ ॥ रथः आम्रपुष्पः विदुरः शीतः " शीतं । शीतं तुषारवानीर बहु
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy