SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. विच्छेदकः प्रभेदा हि भवंतीश्वरसद्मनाम् ॥ रूयगारं भूभुजामंतःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धां श्रावरोधच स्यादहः क्षौममस्त्रियाम् ॥ प्रघाणप्रघणालिंदा बहिर्द्वारप्रकोष्ठके ।। १२ ।। गृहावग्रहणी देहल्यंगणं चत्वराजिरे ॥ ७५ अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ प्रच्छन्नमंतर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् ॥ वलीकॅनीधे पटलप्रांते ऽथ पटलं छदिः ॥ १४ ॥ For Private And Personal दकः । “ विच्छ्र्दकः " आदिना रुचकवर्द्धमानादिग्रहः । भूभुजां राज्ञां रूपगारं स्त्रीगृहं तत् अंतःपुरं अवरोधनम् || ११ | शुद्धांतः अवरोधः चत्वारि । भट्टः क्षौमं “ क्षोमं " द्वे हर्म्यादिपृष्टस्य " उपरिगृहस्य माडी इत्यादि ख्यातस्य । गृहविशेषस्येत्येके । प्रघाणः प्रघणः । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते स प्रघणः । प्राधाणश्च हन्धातुः । अलिंद : “ आलिंदः । गृहैकदेशे आलिंदः प्रघाण: प्रघणस्तथेत्यमरमाला । " त्रीणि द्वाराद्वहिर्यः प्रकोष्ठकस्तत्र ओटा इति प्रसिद्धस्य । “ द्वारप्रकोष्ठाद्वहिर्द्वाराप्रवर्त्तिचतुष्कस्येति वा पाहिरी इति ख्यातस्य " ॥ १२ ॥ गृहावग्रहणी देहली द्वे गृहद्वाराधोभागस्य उंबरा इति प्रसिद्धस्य । ।" देहं गोमयाद्युपलेप लातीति विगृहीतत्वाद्गृहद्वाराघोभागस्य उंबरवोठा उंबरठा) इति ख्यातस् ।" अंगणं “अंगनम् । अंगनं प्रांगणे याने कामिन्यामंगना मतेति नांतवर्गे विश्व: " चत्वरं अजिरं त्रीणि प्रांगणस्य । शिलेत्येकं द्वारस्तंभाधः स्थितकाष्ठस्य ) | “शिली | तलदारु शिल्यधो ऽपि नासा दारूर्ध्वमस्य यदिति बोपालितात् ।” नासेत्येकं 66 दत्तं " द्वारस्तंभोपरि स्थितस्य दारुणः "मस्तकपट्टी गणेशपट्टी इति प्रसिद्ध स्थ”)॥ १३ ॥ प्रच्छन्नं अंतर्द्वारं द्वे गुप्तद्वारस्य खिडकी संज्ञस्य । पक्षद्वारं पक्षकं द्वे पार्श्वद्वारस्य | मागिलदार इति लोकप्रसिद्धिः । " प्रच्छन्न मंतर्द्वारं स्यात्पक्षद्वारं तदुच्यत इति कात्यात् पक्षद्वारं पूर्वान्वयीत्यन्ये ।” वलीकम् । वलीकः पटलं प्रांत इति बोपालितात्पुंस्त्वमपि ” । नीधं द्वे पटलप्रांते गृहच्छादनस्य " भित्ति बहिर्भागीयस्य वळचण पडवी इति ख्यातस्य" । पटलं छदिः द्वे छादनस्य " शाकार इति ख्यात
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy