SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [पुरवर्गः चैत्यमायतनं तुल्ये वाजिशाला तु मंदुरा ॥ आवेशनं शिल्पैिशाला प्रपा पानीयशालिका ॥७॥ मठश्छात्रादिनिलयो गंजा तु मदिरागृहम् ॥ गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥८॥ “कुटिमो ऽस्त्री निवद्धाधूचंद्रशाला शिरोगृहम्” ॥ वातायनं गवाक्षो ऽथ मंडपो ऽस्त्री जनाश्रयः॥ हादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९॥ सौधो ऽस्त्री राजसदनमुपकार्योपकारिका ॥ खस्तिकः सर्वतोभद्रो नंद्यावर्तादयो ऽपि च ॥१०॥ देशिकोशः" ॥ ६ ॥ चैत्यं आयतनं द्वे यज्ञायतनभेदस्य । वाजिशाला मंदुरा द्वे अश्वशालायाः " पागा इति ख्यातायाः।" आवेशनं शिल्पिशाला “शिल्पशालेत्यपि पाठः । तत्र शिल्पस्य शालेति ।" द्वे स्वर्णकारादीनां शालायाः। प्रपा पानीयशालिका द्वे जलशालायाः “पाणपोही इति प्रसिद्धायाः" ॥७॥ छात्रादिनिलयः शिष्यादीनां गृहं मठ इत्युच्यते । “छात्रों ऽतेवास्यादिर्येषां परिव्राजकक्षपणकादीनां तेषां निलय इति वा ।" आदिना कापालिकादिसंग्रहः । गंजादिद्वयं मद्यस्थानस्य । गर्भागारं वासगृहं द्वे गृहमध्यभागस्य माजघर इति प्रसिद्धस्य । अरिष्टं सूतिकागृहम् । “सूतकादीनामत्वविकल्पात्सूतकागृहम् ” द्वे प्रसवस्थानस्य । "चत्वारोऽपि पर्याया इत्यन्ये । पाषाणादिनिबद्धा भूः स कुट्टिम इत्येकम् फरसबंदी, भूमिगृह, तळघर, इति प्रसिद्धस्य । चंद्रादिद्वयं गृहोपरितनगृहस्थ उपरमाडी, अटाळी, गची, इत्यादि प्रसिद्धस्य ॥ ८ ॥ वातायनं गवाक्षः द्वे गवाक्षस्य “ झरोका इति प्रसिद्धस्य" । मंडपः जनाश्रयः द्वे मंडपस्य । तत्र मंडपः क्लीवपुंसोः धनिनां धनवतां वासः गृहं तत् हादि । आदिना स्वस्तिकाट्टालिकादेर्ग्रहः । देवानां राज्ञां घ गृहं प्रासाद इत्येकम् ॥९॥ सौधः (सुधया लिप्तः। सुधा तु भित्त्यादिरंजनार्थ यत् श्वेतद्रव्यम् । राजसदनं उपकार्या उपकारिका चत्वारि राजगृहस्य । स्वस्तिकादय ईश्वरसद्मनां राजगृहाणां प्रभेदाः स्युः । तत्र चतुरतोरणः स्वस्तिकः । उपर्युपरिगृहं सर्वतोभद्रः । वर्तुलाकृति द्यावर्तः ॥ १०॥ विस्तीर्ण सुंदरो विच्छं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy