SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्.. रथ्या प्रतोली विशिखा स्थाच्चयो वप्रमस्त्रियाम् ॥ प्राकारो वरणः सॉलः प्राचीन प्रांततो वृतिः॥ ३॥ भित्तिः स्त्री कुडयमेड़्कं यदंतय॑स्तकीकसम् ॥ गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४॥ निशांतपस्त्यसदनं भवनागारमंदिरम् ॥ गृहाः पुंसि च भून्येव निकाय्यनिलयालयाः॥५॥ वासः (कुटी दयोशाला सभा संजवनं त्विदम् ॥ चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥६॥ हति रथयुगेति यत् । प्रतोली विशिखा त्रीणि प्रामाभ्यंतरमार्गस्य । चयः वर्ष द्वे परिखोद्धतमृत्तिकाकूटस्य । “प्राकाराधारस्य वा ।" प्राकारः वरणः साल: “शालः । तालव्यो नृपझषयोः शालो वृक्षे वृतौ द्रुभेदे च । तालव्यदंत्य उक्तस्तथा स्त्रियां वृक्षशाखायामित्यूष्मविवेकः । सालो वरणसर्जयोरिति रभसः।" त्रयं यष्टिकाकंटकादिरचितवेष्टनस्य । नगरादेः प्रांतभागे या वृतिः वेष्टनं वेणुकंटकादीनां तत्प्राचीनमित्युच्यते। "प्राचीरमित्यपि।" एकम् ॥३॥ भित्तिः कुड्यं द्वे भित्तेः । तत्कुड्यं अंसय॑स्तकीकसं चेदेडूकसंज्ञम् । “एडुकं एडोकम् । भवेदेडो. कमेडुकमिति द्विरूपकोशः।" एकम् । अतन्यस्तानि कीकसानि अस्थीनि दाया) यत्र तत्। कीकसं कठिनद्रव्यस्योपलक्षणम् । गृहं गेहं उदवसितं वेश्म सन निकेतनम् ॥ ४॥ निशांतं पस्त्यं “वस्त्यं वसेस्तिः तत्र साधुरिति यत् ।" सदनं "सादनम् ।” सदनं सादनं सममिति द्विरूपकोशः । भवन अगारम्"आगारम् । विद्यादगारमागारमपगामापगामपीति द्विरूपकोशः ।” मंदिरं गृहाः निकाय्यः निलयः झालयः षोडश गृहस्थ । तत्र गृहशब्दः बहुत्वे नित्यं पुंसि च) “क्लीबे ऽपि ।" ॥५॥ वासः कुटी शाला सभा चत्वारि सभागृहस्य । तत्र कुटो द्वयोः स्त्रियां तु कुटी कुटिश्च । कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे इति मेदिनी । गृहा. दिसभांतानि विशतिर्नामानि गृहस्येत्यन्ये ।” संजवनं चतुःशालं । चतसृणां शालानां समाहारः द्वे अन्योन्याभिमुखशालाचतुष्कस्य “चौसोपी, चौपट, चौकइति प्रसिद्धस्य" । पर्णशाला उटजः द्वे मुनिगृहस्य । “उटजस्तृणपर्णादिरिति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy