SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७२ सटीकामरकोशस्य [पुरवर्गः “द्यावाष्टथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी॥ दिवस्टथिव्यौ गंजा तु रुमा साल्लवणाकरः॥१॥" इति भूमिवर्गः॥ पूः स्त्री पुरी नगयौँ वा पत्तनं पुटभेदनम् ।। स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम् ॥१॥ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः॥ आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥२॥ भुमः ॥ १८ ॥ " द्यावेत्यादीनि पंच द्विवचननामानि द्यावाभूम्योः । गजेत्यादि अयं क्षारसमुद्रस्य । गंजा खनौ सुरागृहे । रुमा सुप्रीवदारेषु विशिष्टलवणाकर इति मेदिनी । गंजारुमे खियाम् ।” ॥ १॥ अंगोपांगापेक्षया भूमिरेवात्र प्रधानमिति भूमिवर्ग इति व्यपदेशः । एवमन्यत्रापि मंतव्यम् ॥ इति भूमिवर्गः॥७॥ः पुरी “ पुरिः" नगरी पत्तनं “ पट्टनं " पुटभेदनं स्थानीयं निगमः। सप्तकं नगरस्य । पू: पुरौ । पुरीनगर्यो वा स्त्रियौ । पक्षे पुरं नगरम् । केचिदत्र भेदं चक्रुर्यथा । यत्रानेकशिल्पिनो ऽनेकवणिगादिव्यवहारस्तत्पुरादिसंज्ञम् । यत्र राजा तदनुचराश्च संति तत्पुरं पत्तनादिसंज्ञम् । यत्प्राकारादिवेष्टितं विस्तीर्ण पुरं तत्स्थानीयादिनामकमिति । यन्मूलनगरादन्यत्पुरं तच्छाखानगरमित्यन्वयः एकम् । मूलनगरं राजधानी ॥ १ ॥ वेश्याजनस्य समाश्रयो निवेशस्थान वेश इत्युच्यते । द्वे वेश्यानिवासस्य । “तालव्यांतम् । नेपथ्ये गृहमारे च वेशो वेश्यागृहे ऽपि चेति तालव्यांते रभसः । गृहमात्रे गणिकायाः समनि वेशो भवेत्तु तालव्यः ॥ तालव्यो मूर्धन्यो ऽलंकरणे कथित आचारित्यूष्मविवेकः।" आपणः निषद्या द्वे क्रय्यवस्तुशालायाः । हट्टवणिक्पथपण्याजिरादिकमपि । विपणिः “विपणी" पण्यवीथिका हे ऋय्यवस्तुशालापंक्तः । चत्वार्यपि हट्टस्येत्यन्ये । विपणिः स्त्री “आपणादि द्वयं हट्टस्य बाजार इति प्रसिद्धस्य । विप- . णीति द्वयं हदृशून्यविक्रयस्थानस्येत्यपि मतम्" ॥२॥ रथ्या । रथं वहतीति तद्व For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy