SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [भूमिवर्गः स्त्री शर्करा शर्करिलः शार्करः शर्करावति ॥ देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ देशो नद्यंबुवृष्टयंबुसंपन्नव्रीहिपालितः॥ स्थानदीमाटको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ सुराज्ञि देशे राजन्वान् स्यात्ततो ऽन्यत्र राजवान् ॥ गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ पर्यंतभूः परिसरः सेतुरालौ स्त्रियां पुमान् ॥ वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ “कच्छं । कच्छमनूप इति बोपालितः” ॥ १० ॥ शर्करा शर्करिलः द्वे वालुकायुक्तदेशे । तत्र शर्करा स्त्री । शार्करः शर्करावान् द्वे वालुकायुक्तस्य देशादेः । आदिमौ शर्कराशर्करिलौ देशे एव । देशे लुबिलचौ चेति नियमात् । एवं सिकतावत्युन्नेया ऊहनीयाः। तथाहि । सिकताः सिकतिल इति द्वे सिकतायुक्तस्य देशस्य। सैकतः सिकतावान् द्वे वालुकायुक्तस्य देशादेः । तत्र सिकताः नित्यं स्त्रियां बहुत्वे च । “अत्र शर्करासिकताशब्दौ द्वावपि बहुवचनांताविति केचित् ।" ॥ ११॥ देश इति । नद्यबुभिर्वृष्टयंबुभिश्च संपन्नै:हिभिः पालितो देशः क्रमेण नदी. मातृको देवमातृकश्च स्यात् । नयंबुजातसस्यद्धितो नदीमातृकः । वृष्टयंबुजातसस्यर्द्धितो देवमातृक इत्यर्थः । देवो मेघे सुरे राज्ञीति विश्वः । एकैकम् ॥ १२॥ धर्मशीलः शोभनो राजा यत्र स सुराजा । तस्मिन्देशे राजन्वान् एकम् । राजन्वान्सौराज्ये इति निपातितोराजन्वान् शब्दः। ततो ऽन्यत्र राजमात्रयुक्त देशे राजवान् एकम् । गोष्ठं गोस्थानकं द्वे गवां स्थानस्य । तत् गोष्ठं भूतपूर्वकं चेत् गौष्टीनमित्यु. च्यते । पूर्व यत्र गाव आसन् तत्स्थानं गौष्टीनमित्यर्थः । गोष्ठात्खन् भूतपूर्वे इति खम् । एकम् ॥ १३ ॥ पर्यंतभूः परिसरः द्वे नदीपर्वतादीनामुपांतभुवः । सेतुः आलिः “ आली" द्वे सेतोः “पूल इति ख्यातस्य । " स्त्रीलिंगायामालौ । सेतुः पुमानित्यन्वयः ।। वामलूरः नाकुः वल्मीकं त्रीणि वल्मीकस्य ॥ १४ ॥ अयनम् । अयते ऽनेन । अय गतौ ॥ अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गताविति हैमः।वर्त्म मार्गः अध्वा पंथाः “पथः । वाटः पथश्च मार्गश्चेति त्रिकांडशेषः" पदवी For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy