SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] प्रथमं कांडम्. क्षुद्रांडमत्स्यसंघातः पोताधानमथो झषाः॥ रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥ १९॥ तिमिगिलादयश्चाथ यादांसि जलजंतवः ॥ तद्भेदाः शिशुमारोद्रशंकवो मकरादयः ॥ २०॥ स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौं। ग्राहो ऽवहारो नक्रस्तु कुंभीरोऽथ महीलता ॥२१॥ गंडूपदः किंचलको निहाका गोधिका समे ॥ ते अंडमत्स्याश्च तेषां संघातः पोताधानमुच्यते एकम् । अथो झषा मत्स्यविशेषाः वक्ष्यते न तु पर्यायाः । रोहितः रोही इति प्रसिद्धस्य । मद्गुरः मंगरा इति प्रसिद्धः । शाल: “ सालोऽपि" चक्रांकितो मत्स्यः । राजीवः राया इति प्रसिद्धः । शकुलः "अतिवेगवान् सौरा इति प्रसिद्धः" । तिमिः ॥ १९ ॥ तिभिंगिलः । आदिशब्दानंद्यावर्तादयो ऽन्ये एकैकम् । यादांसि जलजंतवः द्वे जलचरमात्रस्य । तद्भेदाः जलजंतूनां विशेषाः । शिशुमारः शिरस इति ख्यातः । “ शिशुमारों ऽबुसंभूतजंतौ तारात्मके च्युत इति विश्वमेदिन्यौ ।" उद्रः हूद इति प्रसिद्धः । शंकुः। सफू इति प्रसिद्धः । मकरो मगर इति प्रसिद्धः । आदिशब्दाज्जलहस्त्यादयः॥२०॥ कुलीरः “कुलिरः" कर्कटकः " करकटः कर्कटः कर्कडः । कर्कडः कुलिरे इति हैमः" द्वे कुरलें “खेकडा" इति ख्यातस्य । कूर्मः कमठः कच्छपः “अन्यत्र कच्छपीत्यपि पाठः । कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदांतरे । पुंसि निध्यंतरे कर्मे मल्लबंधांतरे ऽपि चेति विश्वमेदिन्यौ ।” त्रीणि कांसव इति प्रसिद्धस्य । पाहः अवहारः द्वे गोह " नाडेसावज" इति ख्यातस्य । अवन्हियते ऽनेनेति । अवहाराधारावायानामुपसंख्यानमिति घञ् । कर्तरि णो वा । “अत्र अवराह इति पर्यायांतरं दृश्यते तत् अवपूर्वकाद्रहत्याग इत्यस्मात् घवि बोध्यम् । अवहारस्तु युद्धादिविश्रांती ग्राहचोरयोरिति हैमः ।" नक्रः कुंभीरः द्वे नक्रस्य ग्राहविशेषस्य “ सुसर इति ख्यातस्य ।” कुंभी हस्ती तमीरयति कुंभीरः । महीलता ॥ २१ ॥ गंडपदः किंचुलकः “किंचिलिकः किंचुलुकः" त्रीणि जलचरभेदस्य केंचू " काडु, दानवार, गांडोळ" इति ख्यातस्य । गंडो ग्रंथयः पदान्यस्य गंडू. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy