SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वारिवर्ग: बे ऽर्धनावं नावो ऽतीतनौके ऽतिनु त्रिष्ठ ॥ त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः। १४॥ निम्नं गभीरं गंभीरमुत्तानं तद्विपर्यये ॥ अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ मत्स्याधानी कुवेणी स्याद्वडिशं मत्स्यवेधनम् ॥ १६ ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणों ऽडजः ॥ विसारः शकुली चाथ गैंडकः शकुलार्भकः ॥ १७ ॥ सहस्रदंष्टः पाठीन उल्लूपी शिशुकः समौ ॥ नलॅमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ तीत्य वर्तमाने मनुष्यादौ अतिनु । अतीता नौर्येन । नपुंसक हस्वः । एकम् । त्रिलिंगम् । अतः परं अगाधात् अगाधशब्दमभिव्याप्य त्रिषु वाच्यलिंगा इत्यर्थः । प्रसन्नः अच्छः द्वे निर्मलस्य । कलुष: अनच्छः आविलः त्रयं मलमिश्रस्य ॥ १४ ॥ निम्नं गभीरं गंभीरं त्रीणि गंभीरस्य “ खोल इति ख्यातस्य " । तद्विपर्यये गंभीरादितरस्मिन् उत्तानमित्येकम् । उद्गतस्तानो विस्तारो यस्मात् । अगाधं अतलस्पर्श द्वे अत्यंतगंभीरस्य । कैवर्तः दाशः “ दासः " धीवरः श्रयं कैवर्तस्य ॥ १५ ॥ आनायः । भानयंति मत्स्याननेन जालमानायेति निपातनात् घञ् । जालं द्वे जालस्य । शणसूत्रं पवित्रकं द्वे शणसूत्रजालस्य । मत्स्याधानी कुवेणी द्वे मत्स्यबंधनकरंडिकायाः । बडिशं “बडिशा बडिशी । त्रयोऽपि लमध्या वा" । मत्स्यवेधनं द्वे मत्स्यवेधनस्य गळ इति ख्यातस्य ॥ १६ ॥ पृथुरोमा झषः मत्स्यः मीनः वैसारिण: अंडजः विसारः शकुली अष्टौ मत्स्यस्य । गडकः “गंडकः " शकुलार्भकः द्वे मत्स्यविशेषस्य गर इति प्रसिद्धस्य ॥ १७ ॥ सहस्रदंष्ट्रः पाठीनः द्वे बहुदंष्ट्रस्य मत्स्यविशेषस्य । उलूपी शिशुकः द्वे शिशुमाराकारमत्स्यस्य । नलमीन: डलयोरभेदान्नडमीनोऽपि " । चिलिचिमः “ चिलिचिमिः । नलमीनश्चिलिचिमिरिति बोपालितः द्वे. जलतृणचारिमत्स्यविशेषस्य वेगसा इति प्रसिद्धस्य । प्रोष्टी शफरी द्वे सहरी इति ख्यातस्य शुभ्र " मत्स्यविशेषस्य । पुंसि तु प्रोष्ठः शफरः || १८ || क्षुद्राच 66 66 " 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy