SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वारिवर्गः १० ] प्रथमं कांडम्. पः स्त्री भूमि वार्वोरि सलिलं कमलं जलम् | पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबंधमुकं पाथः पुष्करं सर्वतोमुखम् ॥ अंभोऽर्णस्तोयपानीयनीरक्षीरांबुशंबरम् ॥ ४ ॥ मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ॥ भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिंषु ॥ ५॥ महत्स्रल्लोलकल्लोलौ स्यादावर्तौऽभसां भ्रमः ॥ ति बिंदुष्टषताः पुमांसो विषः स्त्रियाम् ॥ ६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ५५ इत्याद्युक्तेः " एकैकम् ॥ २ ॥ आपः वाः वारि “ वारं " सलिलं “सरिलं सलिलं जलमिति वाचस्पतिः । " कमलं जलं पयः कीलालं । कीलालं रुधिरे तोय इतिकोशांतरम् | अमृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबंधं “ कमंधमिति वा" उदकं “दकमित्यपि । प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं वेति हलायुधः । कं दकं जलमिति त्रिकांडशेषः । अस्मिन्पक्षे कबंधं च दकं पाथ इति पाठः ।" पाथः पुकरं सर्वतोमुखं । सर्वतो मुखानि यत्र सर्वदिग्गमनत्वात् । अंभः अर्णः तोयं पानीयं नीरं “नारं " क्षीरं अंबु शंबरं " संवरमिति दंत्यादि ” ॥ ४ ॥ मेघपुष्पं घनरसः सप्तविंशतिर्जलस्य । तत्र आपः स्त्रियां बहुत्वे च नित्यं । वाः रेफांता । पूर्वोत्तरसाहचर्यास्त्रियां क्लीवे च । घनरसः पुंसि । शेषं क्लीबे । “असुनि आपः सांतं क्लीषे च । वारं नारमित्युभयमक्लीबं । अत्र सर्वत्र संसारावर्तः प्रमाणं । नारं घनरसः पुमानिति शब्दार्णवः । घनरसमिति क्लीबमपि । घनरसमंबु क्षीरमिति रनकोशात् । " कृपीटं कांडमस्त्री स्याज्जीवनीयं कुशं विषमित्यपि । आप्यं अम्मयं द्वे जलविकारस्य त्रिषु । " आप्या अम्मयी इत्यादि ।” भंग: तरंगः ऊर्मि: वीचिः चत्वारि लहर्याः । वा स्त्रियामिति ऊर्मिणा वीचिना च संबध्यते काकाक्षिवत् । कर्मिरेव स्त्रीपुंसयेोः । वीचिस्तु नित्यं स्त्रीत्येके ॥ ५ ॥ महत्सु ऊर्मिषु उल्लोल: कलोल इति द्वयम् । अंभसां भ्रमः मंडलाकारेण भ्रमणं आवर्तः स्यात् एकम् । भोंवरा इति लौकिक भाषायाम् । पृषंति बिंदवः पृषतः विप्रुषः चत्वारि जलबिंदूनाम् । तत्र पुषत् क्लीवे बिंदुपृषतौ पुंसि । विप्रुट् स्त्री ॥ ६ ॥ चक्राणि | वक्राण्य "l
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy