SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७] www.kobatirth.org प्रथमं कांडम्. ४९ द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥ व्याजो ऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ॥ घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता ॥ ३३ ॥ अवहित्था कारगुप्तिः समौ संवेग संभ्रमौ ॥ स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् || ३४ ॥ मध्यमः स्याद्विहसितं रोमांचो रोमहर्षणम् ॥ कंदितं रुदितं कुष्टं जृंभस्तु त्रिषु जृंभणम् ।। ३५ ।। ७ Acharya Shri Kailashsagarsuri Gyanmandir कुट्टमितं मतं । विहृतं । वक्तव्याभाषणव्याआद्विहृतं दर्शितेंगितं ।” द्रवः केलिः परीहास: । “ परिहासः । उपसर्गस्यघनीति बहुलं दीर्घः " । क्रीडा लीला "लीलेत्यत्र खेलेति केचित् " नर्म पहुं क्रीडामात्रस्य । केलिः पुंसि । भिन्नलिंगानां द्वंद्वाभावात् ॥३२॥ अभीप्सितार्थसिद्ध्यर्थमर्थंतरानुष्ठानं व्याजः । घञ् । अजेर्वीभावो न । तत्र व्याजः अपदेशः लक्ष्यमिति त्र्यं स्वरूपाच्छादनस्य । "लक्षमपि । लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकमित्युक्तम् । “ व्याख्यायां च न ना लक्षं क्लीवव्याअशरव्ययोरिति मूर्द्धन्यांते रभसः । " क्रीडा खेला कूर्दनं त्रयं बाललीलायाः । धर्मः निदाघः नितरां दह्यते ऽनेनेति । स्वेदः त्रयं स्वेदस्य । प्रलयः नष्टचेष्टता द्वे परिस्पंदनाशस्य ॥ ३३ ॥ अवहित्था आकारगुप्तिः द्वे " शोकादिजनितमुखग्लान्यादेः” आकारगोपनस्य । संवेगः संभ्रमः द्वे हर्षादिना कर्मसु स्वरणस्य । सोत्प्रासः । साभिप्रायो हासः । “उत्प्रासेनाधिक्येन क्षपणेन वा सहित इति वा " । आच्छुरितकमुच्यते एकं “ परमस्यामर्षजनक सशब्दहासस्य । स हासो मनाक् ईषत् वेत्स्मितमुच्यते । “ ईषद्विकसितैदतैः कटाक्षैः सौष्ठवान्वितं । अवेक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् " ॥ ३४ ॥ स हासो मध्यमश्चेदनल्पाधिकस्तर्हि विहसितं स्यात् । " आकुंचितकपोलाक्षं सस्वनं निःस्वनं तथा ।। प्रस्तावोत्थं सानु - रागमाहुर्विहसितं बुधाः | एकम् । रोमांचः रोमहर्षणं । " पुलककंटक रोमविक्रिया रोमोद्गमाश्चात्रैव" द्वे रोमोद्गमस्य । दितं रुदितं कुष्टं त्रीणि रुदितस्य । कुंभ: जृंभणं द्वे नृभिकायाः “ जांभई इति ख्यातायाः । " तत्र जृंभस्त्रिषु ॥ ३५ ॥ विप्रलंभः विसंवादः द्वे वंचनायुक्त भाषणस्य । अंगीकृतासंपादनस्येति वा । " 46 "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy