SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ पाताल ० वर्गः विप्रलंभो विसंवादो रिंगणं स्खलनं समे ॥ स्यान्निद्रा शयनं स्वापः स्वमः संवेश इत्यपि ॥ ३६ ॥ तंद्री मीला कुटिकुटिकुटिः स्त्रियाम् ॥ refeः स्यादसौम्ये sfक्ष्ण संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्राथ वेपथुः ॥ कंपो ऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ ॥ इति नाट्यवर्गः ॥ अधोभुवनपातालं बलिसझ रसातलम् ॥ नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रंधं श्वभ्रं वपा सुषिः ॥ 66 रिंगणं “रिंखणं" स्खलनं द्वे स्वधर्मादेश्चलनस्य । " बालानां हस्तपादगमनस्येत्यन्ये" | रांगणें इति लौकिकभाषायां प्रसिद्धम् । निद्रा शयनं स्वापः स्वप्नः संवेशः पंचकं निद्रायाः || ३६ || तंद्री “ तंद्रिः तंद्रा " प्रमीला हे निद्राया आदी अंते च' यदालस्यं तस्य । " अत्यंत श्रमादिना सर्वेद्रियासामर्थ्यस्येति वा । " भ्रकुटि: भ्रुकुटि : भ्रुकुटिः । भ्रुवोः कुटि: कौटिल्यम् । “पृषोदरादित्वादृकारे भृकुटीत्यपि । ” त्रयं क्रोधादिजनितभ्रुवक्रतायाः । भ्रकुंसवत् त्रैरूप्यम् | भसौम्ये ऽक्ष्णि सरोषे चक्षुषि भदृष्टिरित्येकम् । “असौम्ये असुंदरे वा विरुद्धा दृष्टिरदृष्टिः क्रूरदृष्टिरित्यर्थः ।” संसिद्धिः प्रकृतिः || ३७ || स्वरूपं स्वभावः निसर्ग: पंच स्वभावस्य । " इमे इति द्वयोः स्त्रीत्वषोधनार्थमुक्तम् । वेपथुः कंपः द्वे कंपस्य । क्षणः । क्षणः कालविशेषे स्यात्पर्वण्यवसरे मदे | व्यापारविकलत्वे च परतंत्रत्वमध्ययोरिति हैमः ॥ उद्धर्षः महः उद्भवः उत्सवः पंच उत्सवस्य । महो दंतः || ३८ || इति नाव्यवर्गः ॥ ४ ॥ अधोभुवनं अधश्चद्भुवनं च । पातालं बलिसद्म रसातलं नागलोक: पंच पातालस्य । कुहरं सुषिरं " तालव्यादिरपि । विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोषं रंध्रे श्वभ्रं “ तालव्यादि " । वपा उप्यते यत्र । भिदादित्वादङ् । स्त्रियाम् । सुषिः “ शुषिः " एकादश छिद्रमात्रस्य । सुषिः स्त्री । भुवि यत् श्वभ्रं तत्र गर्यो ऽवट इति द्वयम् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy