SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये ॥ सत्ये ऽथ संकुलक्लिष्टे परस्परपराहते ॥ १९ ॥ लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ अंबूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् ॥ "सोलुंठनं तु सोत्प्रासं भणितं रतिकूजितम् ॥ श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥ १॥ अथ लिष्टम विस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ॥ For Private And Personal ३९ स्यात्प्रियसत्ये वचस्यपि । यत्परस्परेण पराहतं " माता मे वंध्येतिवत् " पूर्वापरविरुद्धं तत्र संकुलं क्लिष्टमिति नामद्वयम् । यथा पश्यत्यचक्षुः स शृणोत्यकर्णः ॥ १९ ॥ तू लुप्तवर्णपदं असंपूर्णोच्चारितं वचस्तद् प्रस्तमित्येकम् । ग्रस्तं ग्रासीकृते ऽपि स्यालुप्तवर्णपदोदिते इत्युक्तम् । यत्त्वरितोदितं तन्निरस्तं एकम् । सनिष्ठीवं लालायुक्तं तबूकृतमुच्यते । अंबु इति व्यंतम् । “सनिष्ठेवमपि ” एकम् । यदनर्थकं अ शून्यं तदबद्धं स्यात् एकम् । " अवध्यमपि । अवध्यमवधार्हे स्यादनर्थकवचस्यपीति दर्शनात् " || २० || अनक्षरं " न प्रशस्ताक्षराणि यस्मिन् अक्षराणामप्राशस्त्यं चार्थद्वारकं तच्च वचनानहं" अवाच्यं द्वे वक्तमनर्हस्य वचसः । मृषार्थकं अ त्यंताभूतार्थकं तत् आहतं ज्ञेयं । यथा । एष वंध्यासुतो याति खपुष्पकृतशेखरः ।। मृगतृष्णांभसि स्नातः शशशृंगधनुर्धर इति एकम् । “सोलुंठनादि द्वे सोपहासवचनस्य । भणितादि द्वे रतिसमयकूजितस्य । मणितमित्यपि पाठः । श्राव्यादि पंच स्पष्टवचनस्य । " लिष्टं क्षुब्धस्वांतेति निपातनादिडभावः । अविस्पष्टं । "अत्र म्लिष्टमित्योष्टचादिपाठ एव दृश्यते । म्लिष्टं त्रिष्वव्यक्तवाचीति मेदिनी । द्वे अव्यक्तवचनस्य । " यदनृतं वचः यथा । सत्यपि धने नास्ति धनमिति तद्वितथमित्युच्यते एकम् ||२१|| सत्यं । सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वतीति रभसः । तथ्यं ऋतं सम्यक् चत्वारि सत्यस्य । सम्यक् चकारांतः । पूर्वं वाग्भेदास्तु त्रिषूत्तर इति वचनवृत्तित्वेन सत्यादीनां त्रिलिंगत्वमुक्तम् । यथा सत्यः शब्दः सत्या वाक् सत्यं वचनमिति । इदानीं वक्तृवृत्तित्वेन एषां त्रिलिं
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy