SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७२ सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः स्त्रीपुंसयोरपत्यांता दिचतुःषट्पदोरगाः॥ जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ ३७॥ मिर्वराटकः खातिर्वर्णको झाटलिमनुः॥ मूषा सृपाटी कर्कधूर्यष्टिः शाटी कटी कुटी ॥ ३८॥ ॥इति स्त्रीपुंसशेषसंग्रहवर्गः ॥ स्त्रीनपुंसकयोर्भावक्रिपयोः ष्यत् क्वचिच वुञ् ॥ स्सद्वदस्तु शिष्टप्रयोगतो ग्राह्यमित्यर्थः ॥३६॥ इति पुन्नपुंसकसंग्रहवर्गः ॥ अपत्यांता अपत्यप्रत्ययांताः स्त्रीपुंसयोः स्युः । यथा । उपगोः अपत्यं पुमान् औपगवः । उपगोरपत्यं स्त्री औपगवी । वैदेहः । वैदेही । गार्यः गार्गी । द्विचतुःष. ट्पदोरगाः । द्विपदचतुष्पदषट्पदवाचिनो भुजगवाचिनश्च जातिभेदाः स्त्रीपुंसयोः । तत्र द्विपदजातिभेदो यथा । मानुषः पुमान् । मानुषी स्त्री । ब्राह्मणः ब्राह्मणी ।" शूद्रः शूद्रा । अजादित्वाट्टाप् ।” चतुष्पदो भेदो यथा । मृगः मृगी । हयः हयी । षट्पदभेदो यथा । भृगः गी । उरगभेदो यथा । उरगः उरगी। नागः नागी । स्त्रीयोगैः सह पुमाख्याः पुन्नामानि स्त्रीपुंसयोः । यथा । इंद्रः । इंद्राणी। मातुओता मातुलः । तस्य स्त्री मातुली । पुंसि वर्तमानो मातुलः । स्त्रीयोगात्स्त्रीत्वे ऽपि वर्तते । शूद्रस्य स्त्री शूद्री । मल्लकादयश्च स्त्रीपुंसयोः । मल्लकः पुष्पवल्लीभेदः । स्त्रियां तु मल्लिका ॥ ३७॥ ऊर्मिस्तरंगः । “ मुनिरिति पाठः । मुनिर्यतींगुदीवुद्धपिलायागस्तिकिंशुक इति विश्वप्रकाशः ।" वराटकः कपर्दकः। स्त्रियां तु वराटिका । स्वातिर्नक्षत्रम् । “ वर्णकश्चंदनम् । विलेपने | चंदने च वर्णकं पुन्नपुंसकमिति रभसः । वर्णकश्चारणे स्त्री तु चंदने च विलेपने । द्वयोनील्यादिषु स्त्री स्यादुत्कर्षे कांचनस्य चेति मेदिनी । झाटलिः किंशुकवृक्षसदृशः मोखा इति प्रसिद्धः । मनुः स्वायंभुवादिः मंत्रो वा। मूषा तैजसावर्तनी । सृपाटी परिमाणभेदः" कधूर्बदरी । यष्टिः लगुडः काठीति महाराष्ट्रभाषायाम् । शाटी पटभेदः । कटी देहावयवः । कुटी गृहकोष्टकः । अत्र मूषा नकारांतः ॥ ३८ ॥ इति स्त्रीपुंससं. ग्रहवर्गः ॥ भावक्रिययोः भावे कर्मणि च वर्तमानः ध्यप्रत्ययो वुप्रत्ययश्च कचित्स्त्रीनपुंसकयोर्वर्तते । तत्र व्यञ्प्रत्ययमुदाहरति । उचितस्य भावः औचित्यम् औचिती च । मित्रस्य कर्म मैव्यं मैत्री वा । “ एवं सामग्य सामग्री वा । आईत्यं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy