SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ कपणभमरोपांता यद्यदंता अमी अथ ॥ For Private And Personal [लिंगादिसंग्रह वर्गः १३ ॥ द्वयचमसिसुसन्नंतमित्यादिना वक्ष्यमाणेन अप्सरआदीनां पूर्वोक्तेन च बाधकेनाबाधितात्पुंसिस्युस्तत्र असंता यथा । अंगिराः वेधाः चंद्रमाः । अनंता यथा । कृष्णवर्त्मा मघवा । भबाधिता इति किम् । इदं वयः । इदं लोम । तुश्च रुश्च तुरू तौ विरामे येषां ते तुरुविरामकाः । कशेरुजतुवस्तूनि हित्वा तुशब्दांताश्च रुशब्दांताश्च पुंसि स्युरित्यर्थः । यथा । हेतुः सेतुः धातुः मंतुस्तंतुरित्यादि । कुरुः मेरुः किंशारुरित्यादि । कशेर्वाद्युपलक्षणं दारुश्मश्रुप्रभृतीनाम् । तत्र कशेरु अस्थिविशेषः | तृणविशेषो वा । जतु लाक्षा ॥ १३ ॥ कषणादयः षड्डूर्णा उपांते अंत्यसमीपे येषां तथा । यदीति । यदि एते कादिवर्णषट्कोपांता अदंताः स्युस्तर्हि पुंसि भवंति । यथा । अंकः लोकः स्फटिकः । शुल्कवल्कादि तु बाधितं पूर्वं । ओषप्लोषमाषलक्षादयः षताः । वर्षादयस्तु पूर्वं बाधिताः । पाषाणगुणकिरणादयो गोपांताः । विषाणादि बाधितम् । कौस्तुभदर्भशलभादिर्भोपांतः । कुसुंभादि बाधितम् । होमग्रामगुल्मव्यामादयो मोपांताः । पद्मादेर्वा पुंसीत्यादिना बाधितत्वम् । झर्झरसीकर सीरप्रभृतिः रोपांतः अजिरादेर्बाधः । पकारादिवर्णषट्कोपांताः अबाधितात्पुंसि स्युः । अत्र यद्यदंता इति पूर्वोक्तं न संबध्यते । अथादित्वात् । पकारोपांता यथा । यूपबाष्पकलापादयः। कुतपादिर्बाधितः । थकारोपांता वेपथुरोमंथादयः । नोपांता इनधनभान्वादयः । वनादिस्तु बाधितः । योपांता आयव्ययजायुतंतुवायादयः । मृगयादिस्तु बाधितः । सोपांता रसहासादयः । विसादिर्बाधितः । टोपांता: पटादयः । किरीटादेर्वाधकमुI क्तम् । गोत्रेति । गोत्रं वंशः तस्मिन्नाख्या संज्ञा येषां ते गोत्राख्या ऋषिसंज्ञकाः गोत्रस्यादिपुरुषाः ये प्रवराध्यायपठिताः येऽप्यन्ये अपत्यप्रत्ययं विना गोत्रवाचित्वेन लोके प्रसिद्धास्ते पुंसि स्युः । यथा । भरद्वाजः गोत्रमस्माकम् । एवं कश्यपवत्सप्रभृतयः । चरणस्य वेदशाखाया आह्वयाः संज्ञाः पुंसि स्युः । यथा | कंठः बह्वच इत्यादि ॥ १४ ॥ नाम्नि संज्ञायां अकर्तरि च कारके भावमात्रे च विहितास्ते धनादयः सप्त प्रत्ययाः पुंसि स्युः । भावे चेति चकारादसंज्ञायां च घञ् गृहीतः । घनंता यथा । प्रास्यत इति प्रासः । विदंति अनेन वेद: । प्रपतत्यस्मात्प्रपातः । भावः माघः पाकः त्यागः । अच् यथा । जयः चयः नयः । अप् यथा । करः गरः लवः प्लवः । नङ् यथा । यज्ञः प्रश्नः । “याच्चेत्यत्र तु पुंस्त्वं बाधितम् । नङ उपलक्षणार्थ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy