SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य अस्ति सत्वे रुषोक्ता प्रभे ऽनुनये त्वयि ॥ हूं तर्फे स्यादुषा रावसाने नमो नतौ ॥ १८ ॥ पुनरर्थेऽग निंदायां दुष्ठु सुष्ठु प्रशंसने ॥ सायं साये प्रगे प्रातः प्रभाते निकषांतिके ॥ १९ ॥ परुत्परायैषोऽब्दे पूर्व पूर्वतरे यति ॥ [अव्ययवर्गः For Private And Personal 66 " I 66 अस्तीति सत्वे । यथा । अस्ति परलोक इति मतिर्यस्य स आस्तिकः । “रुषोक्तौ कोपेनोक्तौ उ । यथा । उ आगतः शत्रुः । उ संबोधन रोषोक्त्योरनुकंपानियोगयोः । पदपूरणे च पादपूरणे ऽपि च दृश्यत इति मेदिनी । " ऊमिति प्रश्ने । ऊं गच्छसि बहिर्धव । व्हस्वपाठे उमित्यपि । रुषोक्तावूं उं प्रश्ने इति पाठांतरम् । हूं प्रश्ने इत्यपि पाठ: अयीत्यनुनये सांत्वने । यथा । अयि क्रियार्थं सुलभं समित्कुशम् । अयि वद राघव तथ्यम् । ” हुमिति तर्फे । “ स्याच्चेत्कि हुं प्रपद्यते । " उषेति रात्रेर वसाने । यथा । उषातनो वायुः । नमः प्रणामे । " नमो ब्रह्मण्यदेवाय" ॥ १८ ॥ अंगेति पुनरर्थे । यथा । मूर्खो ऽपि नावमन्यते किमंग विद्वान् । किंपुनरित्यर्थः । दुष्टु निंदायाम् । यथा । दुष्टु खलत्वम् । सुष्ठु प्रशंसने । यथा सुष्ठु काव्यम् । सायमिति साये दिनांतरे । यथा । सायं संध्यामुपासिष्ये । प्रगे प्रातः द्वे प्रभाते 1 यथा । प्रगे नृपाणामथ तोरणाद्बहिः । यः पठेत्प्रातरुत्थाय । " निकषेति समीपार्थे ॥ १९ ॥ पूर्वेSo गते वर्षे परुदित्येकम् । पूर्वतरे गतवर्षात्पूर्ववर्षे परारीत्येकम् । यति वर्तमानेSब्दे ऐषम इत्येकम् | " त्रयाणां यथा । परारि गतः कांतः । परुन्नागत ऐषमो ऽपि नागतः । ” यतीति शत्रतस्येणः सप्तम्या रूपम् । अत्राहि अस्मिहनीत्यर्थे अद्य - शब्दः।” “ यथा । अद्य गंतुं न शक्नोमि । " अथ पूर्वे ऽह्नीत्यादिशब्देन उत्तरेऽह्नीत्यादिषटूस्य प्रहणम् । “ पूर्वेऽह्नीत्याद्यर्थे पूर्वादिशब्देभ्य एद्युस्प्रत्यये पूर्वेद्युरित्या दयः सप्त शब्दा भवंति । क्रमेण यथा । पूर्वस्मिन्नहनीत्यर्थे पूर्वेद्युः । पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासर इति रुद्रः । " उत्तरस्मिन्नहनि उत्तरेद्युः । नांदीमुखा दुत्तरेयुर्विवाहः परिकीर्तितः । अपरस्मिन्नहनि अपरेद्युः । आगतान परेद्युस्तान् । ” अधरस्मिन्नहनि अधरेद्युः । “ अधरेद्युः प्रसूता सा । अधरस्तु पुमा. नोष्ठे होने नूर्श्वे च वाच्यवत् । " अन्यस्मिन्नहनि अन्येद्युः । " अन्येद्युरात्मानुचरस्य भावम् । ” अन्यतरस्मिन्नहनि अन्यतरेद्युः । " अन्यतरेद्युः पितरं द्रक्ष्यसि । ” 1 46 "" 66
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy