SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ननु च स्यादिरोधोक्तौ कञ्चित्कामप्रवेदने || निःषमं दुःषमं ग यथास्वं तु यथायथम् ॥ १४॥ मृषा मिथ्या च वितथे यथार्थ तु यथातथम् ॥ स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।। १५ ।। प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ॥ संवर्षे व त्वर्वागामेवं स्वयमात्मना ।। १६ ।। अल्पे नीचैर्महत्युचैः प्रायो मन्यते शनैः ॥ सना नित्ये हि मातीते ऽस्तमदर्शने ॥ १७॥ For Private And Personal ३५३ "" एवं मन्यसे तर्हि किमपि न स्यात् । " कञ्चिदित्येकं कामप्रवेदने इष्टपरिप्रश्ने । इच्छाया आख्याने वा । "यथा । कञ्चिज्जीवति मे माता । निःषमम् दुःषमम् द्वे निंद्ये । यथा । निःषमं वक्ति मे मूर्खः । दुःषमं वर्तते वधूः । " यथास्वं यथायथं द्वे यथायोग्यमित्यर्थे । “यथास्वमाश्रमे च के । यथायथं फलायंते ॥ १४ ॥ मृषा मिथ्या द्वे वितथे असत्ये । “उच्छ्रायसौंदर्यगुणा मृषोद्याः । मिथ्योक्तं त्वया । " यथार्थं यथातथं द्वयं सत्ये । यथा । यथार्थमुक्तं नान्यत् । गुरुर्यथातथं वक्ति । तथाशब्दस्तथशब्दो वा सत्यार्थः । " एवं तु पुनः वै वा पंच निश्चयार्थकाः स्युः । " यथा । एवमेव यथा प्राह । रावणं तु दुरात्मानमवधीद्राघवः प्रभुः । " पुनर्व्यासो वै धर्मज्ञः । . वैवेत्यत्र वा एवेति वा छेदः ॥ १५ ॥ प्रागित्येकं अतीतार्थकम् । यथा प्राकर्म । नूनं अवश्यं द्वयं निश्चिते । नूनं शरणं प्रपन्ना । " अवश्यं यातारश्चिरतरमुषित्वापि विषयाः । " नूनं निश्चिततर्कयोरिति विश्वः । संवदित्येकं वर्षे । यथा प्रभवाख्या संवत् । अर्वागित्येकं अवरे । “कुले ऋतुयादव मंडनान्न तु मुंडनम् । " आं एवं द्वयं अंगीकारे । यथा आं कुर्मः । " एवं कुर्मः । " स्वयमित्येकं आत्मनेत्यर्थे ॥ १६ ॥ नीचैरित्येकमल्पे । " तथापि नीचैर्विनयाददृश्यत ।” उच्चैरित्येकं महति । 'यथा । शृंगार मुच्चैगिरेरिदम् । " प्राय इति भूनि बाहुल्ये । यथा । प्रायो नववधूः कांतम् । शनैरिति अद्भुते मांद्ये । यथा । शनैर्याति पिपीलिका । सनेत्येकं नित्ये । यथा । सनातनः । बहिरिति बाह्ये । " यथा । निष्कासितो बहिर्ग्रामात् ।" स्मेत्यतीते । यथा । वक्त स्म व्यास: । अस्तमिति दर्शनाभावे । यथा । सायमस्तमितो रविः ॥ १७ ॥ 66 ४५
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy