SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अव्ययवर्गः युक्ते द्वे साप्रतं स्थाने ऽभीक्ष्णं शश्वदनारते || अभावे नानो नापि मास्म मालं च वारणे ॥। ११ ॥ पक्षांतरे चेद्यदि च तत्वे त्वद्वांजसा इयम् || प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ समंततस्तु परितः सर्वतो विष्वगित्यपि ॥ अकामानुमतौ काममयोपगमे ऽस्तु च ॥ १३॥ (6 सांप्रतं स्थाने द्वयं युक्ते । यथा । स्वयं छेत्तुमसांप्रतं न युक्तमित्यर्थः । " क्रमशो वच्मि सांप्रतमिति वा । " स्थाने हृषीकेश तव प्रकीर्त्या । अभीक्ष्णं शश्वत् द्वयं अनारते अजस्रे । “ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः । शश्वत्कालः । " नहि अ नो न चत्वारि अभावे । यथा । नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति । अराजदैविकं नष्टम् | नो चक्री किं कुलालः । न मे किंचन दह्यति ।" अ स्यादभावे स्वार्थे इति विश्वः । मास्म मा अलं त्रयं वारणे । यथा । मास्म कार्षीरिद पुत्र | मा कुरु । अलं महीपाल तव श्रमेण || ११ | चेत् यदि द्वयं पक्षांतरे । यथा | सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं ।" अद्धा अंजसा तत्वार्थे । यदि स्त्रैणं देवी यमनिरतदेहार्धघटनादवैति त्वामद्धा | " अंजसेति रुरुधुः कुचग्रहैः । प्रादुः आवि: द्वयं प्राकाश्ये स्पष्टत्वे । यथा प्रादुरासीत् । आविर्बभूव । " ओं एवं परमं त्रयं मते अंगीकारे । यथा । ओमित्युक्तवतो ऽथ शार्ङ्गिणः । एवं यदाह भगवान् । परममित्युक्त्वा । " ओमित्यनुमते प्रोक्तं प्रवणे चाप्युपक्रम इति विश्वः । एवं प्रकारोपमयोरंगीकारे ऽवधारण .66 " 66 66 च ॥ १२ ॥ समंततः परितः सर्वतः विष्वक् चत्वारि सर्वत इत्यर्थे । “ समंततो वर्षति मेघः । आयांति परितः श्रियः । सर्वतो वाति पवनः । विष्वक् पतंति किरणाः । " अकामानुमतौ अनिच्छयानुमतौ काममित्येकम् | हनिष्यसि चेत्कामम् | कामंकणीतविश्रांते विशाले तस्य लोचने । कामं प्रकामे ऽनुमतावसूया - गेम ऽपि चेति हैमविश्वप्रकाशौ ।” असूयापूर्वकस्वीकारे अस्त्वित्येकम् । यथा ॥ तथाविधस्तावदशेषमस्तु नः । " चकारात्काममित्यपि । 66 अस्तु स्यादभ्यनुज्ञानेऽसूयांगीकारयोरपीति मेदिनी " ॥ १३ ॥ नन्वित्येकं विरोधोक्तौ । 46 यथा ननु For Private And Personal 1
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy