SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् अतर्किते तु सहसा स्यात्पुरः पुरतो ऽग्रतः ॥ ७ ॥ स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥ किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवांतरे ॥ ८ ॥ वा यथा तथैवैवं साम्ये ऽहो ही च विस्मये ॥ मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ दिष्ट्या समुपजोषं चेत्यानंदे ऽथांतरें तरा ॥ अंतरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥ For Private And Personal ३५१ 66 99 व्यति । “पर्वतस्य हिरुक् नदी । " सहसेत्येकमतर्किते । यथा । दिवः प्रसूनं सहसा पपात । सहसा विदधीत न क्रियाम् । पुरः पुरतः अग्रतः त्रयमग्रे इत्यर्थे । 'यथा । पुरः पश्यसि किं बाले । पुरतः स्थाप्य सर्वेशम् । लेखः प्रत्यर्थिनोऽग्रतः ॥ ७ ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा पंचैते देवेभ्यो हविर्दानविशेषे प्रयुज्यंते । तत्र पितृदाने स्वधाशब्दः प्रसिद्धः । किंचित् ईषत् मनाक् त्रयमल्पे । “यथा । किंचिद्विकसितं सुमम् । ईषदुष्णं पयः पिब । मनाक् विहस्य संतुष्टः । " प्रेत्य अमुत्र द्वयं जन्मांतरे । “ यथा । प्रेत्य स्वर्गे महीयते । इह चामुत्र च फलम् " ॥ ८ ॥ व वा यथा तथा इव एवं षट् साम्ये । तत्र वशब्दो यथा । शात्रवं व वपुर्यशः । " मणी वोष्ट्रस्य लंबेते प्रियौ वत्सतरौ ममेत्यत्र इवार्थे वशब्दो वाशब्दो वा बोध्य इति कौमुद्यामुक्तम् । यथा बुभुक्षितस्यान्नं तथैवार्तस्य चौषधम् । इंदुरिंदुरिव श्रीमान् । अग्निरेवं द्विजः । वं प्रचेतसि जानीयादिवार्थे तु तदव्ययमिति मेदिन्यादिः । अतो व वा यथा तथेत्यादिमनोरमोक्तः 1 पाठः साधुः । " न तु वद्वायथेत्यादिः । अपत्यादिपर्यायमध्ये ऽफिजादीनामनुक्तेश्व | अहो ही द्वे विस्मये । यथा । अहो रूपमहो सत्वम् । ही विस्मयविषादयोरिति विश्वः । तूष्णीं तूष्णीकाम् । 'यथा तूष्णीं स्थित्वा क्षणं भूयः । तूष्णीकां जलमध्यगः ।” सद्यः सपदि द्वे तत्काले । “ यथा । सद्यो हतः समुत्तस्थौ । शत्रुं जघान सपदि ” ॥ ९ ॥ दिष्टया समुपजोषं द्वे आनंदे । यथा । दिष्टया ते दर्शनं कांते । समुपजोषं भूयात् । अंतरे अंतरा अंतरेण त्रीणि मध्ये स्युः । यथा । अनयोरं तरे तिष्ट । त्वां मां चांतरा अंतरेण वा कमंडलुः । प्रसह्येत्येकं हठार्थकम् ॥ १० ॥ 66
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy