SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अव्ययवर्गः ४] तृतीयं कांडम्. ३४९ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः॥ मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः ॥१॥ साक् झटियंजसान्हाय द्राङ् मंक्षु सपदि द्रुते ॥ बलवत्सुष्टुः किमुत स्वत्यतीव च निर्भरे ॥२॥ प्टथग्विनांतरेणते हिरुङ् नाना च वर्जने ॥ अद्भुते यथा । अहह बुद्धिप्रकर्षा राज्ञः । खेदे यथा । अहह नीतो यूतेन मया कालः । “ अहहा दीर्घातमपि । अत्र विप् । अहहेत्यद्भुते खेदे परिक्लेशप्रकर्षयोः । संबोधने ऽपीति मेदिनी ।" हेतौ कारणे हि । यथा । अग्निरत्रास्ति धूमो हि दृश्यते । अवधारणे निश्चये यथा । चंद्रो हि शीतः । हि पादपूरणे हेतौ विशेषे ऽप्यवधारणे । प्रश्ने हेत्वपदेशे च संभ्रमासूययोरपीति मेदिनी । दीर्घातपाठो ऽप्यस्ति । ही दुःखहेतावाख्यातो विषादे विस्मये ऽपि चेति"॥ इति नानार्थवर्गः ॥ चिराय चिररात्राय चिरस्य एते निपाता आद्या येषां ते तथा । आद्यशब्दाच्चिरेण चिरात् चिरं इति षट् चिरार्थकाः । दीर्घकालस्य वाचका इत्यर्थः । “क्रमेणोदाहरणानि । यथा । चिराय संतर्य समिद्भिरग्निम् । चिररात्राय संचितम् । चिरस्य दृष्टैव मृतोत्थितेव। चिरेण नाभिं प्रथमोदबिंदवः । चिरात्सुतस्पर्शरसज्ञतां ययौ । स चिरं तपसि स्थितः ।” मुहुः पुनःपुनः शश्वत् अभीक्ष्णं असकृत् एते पंच समाः अर्थत. स्तुल्याः। “ यथा । मुहुः पश्यसि कोंतेय । आगच्छति पुनःपुनः । वन्यवृत्तिमिमां शश्वत् । अभीक्ष्णमक्षुण्णतया इतिदुर्गमम् । असकृज्जलपानाच्च सकृत्तांबूलचर्वणात् । अजयस्तु । अभीक्ष्णशब्दमनव्ययमप्याह । अभीक्ष्णं तु पौनःपुन्ये सर्वदाथै च दृश्यत इत्यनव्ययप्रकरणे पाठात् " ॥ १॥ स्राक् झटिति अंजसा अन्हाय द्राक् मंक्षु सपदि एते सप्त द्रुते शीधे । “ यथा । स्राक् वयो याति देहिनाम् । वृक्षं झटित्यारुरोह । अंजसा याति तुरगः । अन्हाय सूर्येण तमो निरस्तम् । द्राक् भविष्यति सुखं तव प्रिये । मंक्षु ह्यपादि सरितः पटलैरलीनाम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ।" बलवत् सुष्टु किमुत सु अति अतीव षट् निर्भरे अतिशये । “ यथा । पुनर्वशित्वा बलवन्निगृह्य । सुष्टु पीतं मया घृतम् । किमुतावर्द्धत क्षेत्रम् । अतिवृष्टिः । अतीव शोभते राजा". ॥२॥ पृथक विना अंतरेण ऋते हिरुक् नाना एते षट् वर्जने । “विनार्थे यथा । किंचिद्दत्वा पृथक क्रिया । क्षणमप्युत्सहते न मां विना । अंतरेण सुतं नास्ति सुखं संसा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy