SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: पक्षः सहाये ऽप्युष्णीषः शिरोवेष्टकिरीटयोः ॥ २१९ ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ द्यूते ऽक्षे शारिफलकेऽप्याकर्षो ऽथाक्षमिंद्रिये ॥ २२० ॥ ना द्यूतांगे कर्षचक्रे व्यवहारे कलिद्रुमे ॥ कर्पूर्वार्ता करीषाभिः कर्षुः कुल्याभिधायिनी॥ २२१ ॥ पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च ॥ उपादाने ऽप्यामिषं स्यादपराधे ऽपि किल्मिषम् ॥२२२॥ 66 पक्षो " "7 पणे क्लेशे मर्दनोन्मादयोरपीति विश्वः । " अपिशब्दान्मासार्थादौ पक्षः । मासार्द्ध पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतो वृंदे बले सखि सहाययोः । चुल्लीरंध्रे पतत्रे च वाजकुंजरपार्श्वयोरिति मेदिनी । " वस्त्रकृतं शिरसो वेष्टनं शिरोवेष्टः । किरीटं मुकुटम् । " उष्णीषं लक्षणांतरे । शिरोवेष्टे किरीटे स्यादिति हैमः " ॥ २१९ ॥ शुक्रं लातीति शुक्रलो वृषणः । मूषिके उंदुरे सुकृते धर्मे । “ वृषो गव्याखुधर्मयोः ॥ पुंराशिभेदयोः शृंग्यां वासके शुक्रले ऽपि च ॥ श्रेष्ठे स्यादुत्तरस्थे चेति हैमः । " द्यूतादित्रये आकर्षः । अक्षे पाशके । शारिफलकं शारीणां द्यूतोपकरणानां फलकं पीठिका | ना कर्षो द्यूत इंद्रिये ॥ पाशे शरिफले चै कोदंडाभ्यासवस्तुनि | आकर्षणे ऽपि पुंसि स्यादिति मेदिनी । इंद्रिये ऽक्षं क्लीबम् । “ अक्षं सौवर्चले तुत्थे हृष्टिके इति हैमः । अक्षो ज्ञातार्थकव्यवहारेषु पाशके || रुद्राक्षेद्राक्षयोः सर्वे विभीतकतरावपि ॥ चक्रे कर्षे पुमानिति मेदिनी । ” द्यूतांगादौ पुंसि ॥ २२० ॥ द्यूतांगे पाशके । कर्षे मानभेदे | चक्रे रथावयवे । कलिद्रुमे विभीतके । वार्ता जीविका । करीषाग्निः शुष्कगोमयानलः । करीषाग्निः पुमान्कर्षुः कुल्यायामपि च स्त्रियाम् । कुल्या नदीभेदः || २२१ ॥ भावे पुरुषस्य भावे तत्क्रियायां पुरुषस्य कर्मणि पौरुवम् । " पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वविस्तृत दोः पाणिनृमाने त्वभिधेयवदिति मेदिनी । " चकाराद्गरले ऽपि विषम् । उपादाने उत्कोचे ऽप्यामिषम् । “ आमिषं पुन्नपुंसकम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पलले ऽपि चेति मेदिनी ।” पापे sपि किल्मिषं “ रोगे ऽपि च " ॥ २२२ ॥ वृष्टौ मेघवर्षणे । लोकं धत्ते 1 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy