SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . . ३३७ पदे लक्ष्ये निमित्ते ऽपदेशः स्यात्कुशमप्सु च ॥ दशा ऽवस्थानेकविधाप्याशा तृष्णापि चायता ॥ २१५॥ वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु॥ स्थाकर्कशः साहसिकः कठोराममृणावपि ॥ २१६ ॥ प्रकाशो ऽतिप्रसिद्धे ऽपि शिशावज्ञे च बालिशः॥ कोशो ऽस्त्री कुडले खड्गपिधाने ऽर्थी दिव्ययोः॥२१७॥ इति शांताः॥ सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ काकमत्स्यात्खगौ धांक्षौ कक्षौ तु तृणवीरुधौ ॥ २१८॥ अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ च्याजयोरपीति विश्वः । कुशो रामसुते दर्भे । “ योके द्वीपे च" पुंसि । जले क्लीबम् । अनेकविधवाल्यादिरूपा दशा। अपिशब्दाद्वस्त्रांते ऽपि दशाः स्त्रियां बहुत्वे । दशा वर्ताववस्थायां वस्त्रांते स्युर्दशा अपि । आयता दीर्घा या तृष्णा स्पृहा सा आशा चकाराद्दिगप्याशा ॥ २१५॥ योषाहस्तिन्योर्वशा । “वशा वंध्यासुतायोषास्त्रीगवीकरिणीषु चेति मेदिनी।" ज्ञाने बुद्धौ । दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षक इति मेदिनी । साहसिको विवेकरहितः । अमसृणो दुःस्पर्शः । “ कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साहसिके कासमदकांपिल्ययोरपीति विश्वः" ॥२१६॥ अपिशब्दादातपे ऽपि प्रकाशः । प्रकाशोऽतिप्रसिद्ध स्यात्प्रहासातपयोः स्फुट इति विश्वः । कुडले मुकुले । खड्गस्य पिधाने आच्छादने । अर्थोघे धनसमूहे । दिव्ये शपथभेदे कोशः कोषश्च । नाशःक्षये तिरोधाने जीवितेशः प्रिये यमे ॥ नृशंसखड्गौ निस्त्रिंशावशुः सूर्यांशवः कराः॥१॥ आश्वाख्यशालिशीघ्रार्थे पाशो बंधनशस्त्रयोरिति सार्धश्लोकद्वयं पुस्तकांतरे क्षेपकं - श्यते" ॥ २१७ । इति शांताः ॥ अथ षांतानाह । सुरमत्स्यावुभौ अनिमिषौ स्तः। आत्मा क्षेत्रज्ञः । “पुरुषश्चात्मनि नरे पुन्नागे चेति हेमचंद्रः।" मत्स्यमत्ति खादति मत्स्यात् यो बकादिः खगः सच ध्वांक्षः । "ध्वांक्षस्तु काकबकयोस्तकुटे भिक्षुके गृह इति विश्वप्रकाशः । कार्पासबीजनिष्कासनयंत्रं तर्कुटम् ।" वीरुल्लता । “कक्षो वीरुधि दोर्मूले कच्छे शुष्कतृणे वन इति हैमः” ॥ २१८ ॥ प्रग्रहे ऽश्वादिरज्जौ । रश्मौ किरणे । मर्दनं पीडा । प्रैषः प्रेषणपीडयोरिति । “ प्रैषः स्यात्प्रे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy