SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [कालवर्ग: संवर्तः प्रलयः कल्पः क्षयः कल्पांत इत्यपि ॥ २२ ॥ अत्री पंकं पुमान्पाप्मा पापं किल्बिषकल्मषम् || कलुषं वृजिनैनोऽधर्म हो दुरितदुष्कृतम् ॥ २३ ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ मुत्प्रीतिः प्रमदो हर्षः प्रमोद मोदसंमदाः ।। २४ । स्वादानंदथुरानंदः शर्मशाँत सुखानि च ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मंगलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ॥ शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ मतल्लिका मचर्चिका प्रकांडेमुद्रतलजी || तैश्चतुर्दशभिब्रह्मणो दिनं भवति एकम् । संवर्तः प्रलयः कल्पः क्षयः कल्पांत : पंच प्रलयस्य ॥ २२ ॥ पंकं पाप्मा पापं किल्बिषं कल्मषं कलुषं वृजिनं एनः अघं अंहः "अंध:” दुरितं दुष्कृतं द्वादश पापस्य । तत्र पंकं क्लीबपुंसोः । पाप्मा नकरांतः पुंसि । शेषं क्लीवे ॥ २३ ॥ धर्मं पुण्यं श्रेयः सुकृतं वृषः पंचकं सुकृतस्य । तत्र धर्म : क्लीबपुंसोः । वृषः पुंसि । मुतू प्रीतिः प्रमदः हर्षः प्रमोदः आमोदः संमदः ॥ २४ ॥ आनंदथुः टुनदिसमृद्धौ द्वितो थुच् । आनंदः शर्म शातं “दत्यादिर्वा" सुखं द्वादश हर्षस्य । तत्र प्रीति साहचर्यान्मुदपि स्त्रियां दकारांतः । श्वःश्रेयसं । श्वः आगामि श्रेयो यत्र वसोवसीयः श्रेयस इत्यच् । शिवं । शिवं च मोक्षे क्षेमे च महादेवे सुखे जले || शिवो योगांतरे वे गुग्गुल बालके हरे इति विश्वः । भद्रं (भंदम् ) " भंदं भद्रं शिवं तथेति त्रिकांडशेषः " कल्याणं मंगलं शुभम् || २५ || भावुकं भविकं भव्यं कुशलं क्षेमं शस्तं द्वादश कल्याणमात्रस्य । तत्र क्षेमं शस्तं च पुन्नपुंसकयोः । श्वःश्रेयसमिति चतुरक्षरम् । पापपुण्यशब्दौ तथा सुखादिशब्दाः श्वः श्रेयः शिवभद्रादयः शस्तांताः द्रव्ये विशेष्ये वर्तमानास्त्रिषु विशेष्यलिंगा इत्यर्थः । यथा पापा स्त्री । पापः पुमान् । पापं कुलमि - . त्यादि || २६ || मतल्लिका मचर्चिका प्रकांड: " प्रकांडः पुंस्यपि । प्रकांडो न स्त्री विटपे मूलशाखांतरे तरोः । शस्त इति मेदिनी । अस्त्री प्रकांडो विटपे तरुस्कंधप्रशस्तयोरिति रभसः ।” उद्धः तल्लजः अमूनि पंच प्रशस्तवाश्वकानि । एते तु पंच नित्यं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy