SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. बहुलाः कृत्तिका गावो बहुलो ऽमौ शितौ त्रिषु॥ लीलाविलासक्रिययोरुपला शर्करापि च ॥ १९८॥ शोणिते ऽभसि कीलालं मूलमाये शिफाभयोः॥ जालं समूह आनायगवाक्षक्षारकेष्वपि ॥ १९९ ॥ शीलं स्वभावे सइत्ते सस्से हेतुकृते फलम् ॥ छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०॥ अधःसरूपयोरस्त्री तलं स्याचामिषे पलम् ॥ बहुलाख्याः । अग्नौ च बहुलः पुंसि । शितौ कृष्णवर्णे त्रिषु । " बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोरिति मेदिनी ।" विलासे क्रियायां च लीला । “लीलां विदुः केलिविलासखेलाभंगारभावप्रभवक्रियास्विति विश्वप्रकाशः।" शर्कराः सिकताः खंडविकृतिर्वा । अश्मनि पुंसि । उपलः प्रस्तरे रत्ने शर्करायां स्मृतोपला ॥ १९८ ॥ शोणिते रक्ते अंभसि जले च कीलालं नाम । आये शिफायां वृक्षजटायां भे नक्षत्रविशेषे मूलम् । आये यथा । मूलप्रकृतिः । “ मलं पार्थाद्ययोरुडौ। विकुंजशिफयोः स्वीये शिलायां च वशीकृतौ । प्रतिष्टायामिति हैमः ।" अर्थयोरिति पाठे मूलं धनम् । समूहो जालम् । यथा जनजालम् । आनायः शणसूत्रादिकृतो रज्जुसंघः । गवाक्षो वातायनम् । क्षारको ऽस्फुटकलिका । एतेषु जालम् । “ दंभे ऽपि जालम्" ॥ १९९ ॥ स्वभावे प्रकृतौ सद्वृत्ते सच्चरिते शीलम् । सस्ये वृक्षादीनां फले सस्यमित्युक्ते हेतुकृते हेतुना साधिते । यथा यागस्य फलं स्वर्ग: । बाणाने ऽपि फलम् । “फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोरिति हैमः ।" छदिश्च नेत्ररुक्च छदिर्नेत्ररुजौ तयोः। छदिषि गृहाच्छादने । समूहे न नेत्युक्ते पटलं पटलेति च । “अथ पटलं पिटके च परिच्छदे । छदिरोगतिलके क्लीवं वृंदे पुनर्न नेति मेदिनी"॥२००॥ अधो यथा । रसातलम् । स्वरूपे यथा । वक्षस्तलम् । तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोरिति । “तलं स्वरूपे ऽनूर्वे ऽस्त्री क्लीबं ज्याघातवारणे । कानने कार्यबीजे च पुंसि तालमहीरहे । चपेटे च त्सरौ तंत्रीघाते सव्येन पाणिनेति मेदिनी ।" पलमुन्मानमांसयोरिति रुद्रः । और्वानले वाडवानौ। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy